समाचारं

अमेरिकी-सिनेटराः टेस्ला-अध्यक्षं प्रति लिखन्ति: मस्कस्य "सार्वजनिकसाधनानाम् निजीप्रयोगस्य" टेस्ला-महोदयस्य अनुमोदनस्य विषये प्रश्नं कुर्वन्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 10 अगस्त (सम्पादक झाओ हाओ)गुरुवासरे (८ अगस्त) स्थानीयसमये म्यासाचुसेट्स्-नगरस्य अमेरिकी-सिनेटर् एलिजाबेथ् वारेन इत्यनेन टेस्ला-अध्यक्षं रोबिन् डेन्होल्म् इत्यस्मै पत्रं प्रेषितम् ।

एकस्मिन् खुले पत्रे वारेनः डेनोम् इत्यनेन पृष्टवान् यत् किं टेस्ला इत्यस्य बोर्डेन स्पेसएक्स्, आर्टिफिशियल इंटेलिजेन्स स्टार्टअप्स इत्यादीनां कम्पनीनां समर्थनार्थं सीईओ एलोन् मस्क इत्यस्य कम्पनीसंसाधनानाम् उपयोगस्य अन्वेषणं कृतम् अस्ति वा इति।

वारेन ७५ वर्षीयः अस्ति "प्रगतिशीलानाम्" प्रतिनिधिषु अन्यतमा इति नाम्ना सा प्रौद्योगिकीकम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं, धनीषु बृहत्कम्पनीषु च करं वर्धयितुं, सार्वजनिकविश्वविद्यालयस्य शिक्षणस्य छूटं दातुं, जलवायुपरिवर्तनस्य सम्बोधनं कर्तुं, "सार्वभौमिकस्वास्थ्यसेवा" कार्यान्वितुं च वकालतम् करोति । अन्यनीत्याः च ।

वारेनः १० पृष्ठीयपत्रे लिखितवान् यत्, "टेस्ला-संस्थायाः निदेशकमण्डलं टेस्ला-भागधारकाणां प्रति स्वस्य विशवासकर्तव्ये असफलं दृश्यते यतोहि भवान् मस्कस्य स्पष्टहितविग्रहस्य विषयस्य अवहेलनां कृतवान् यत् वारेनः पत्रे लिखितवान् उद्धृताः चिन्ता: सन्ति

मस्क् इत्यनेन टेस्ला इत्यस्य बहिः कृत्रिमबुद्धिस्टार्टअप xAI इति स्थापितं, टेस्ला स्वयमेव कृत्रिमबुद्धिकम्पनी इति दावान् करोति;

मस्कः टेस्ला-नगरे मतदाननियन्त्रणस्य उच्चतरं प्रमाणं प्राप्तुं न शक्नोति चेत् टेस्ला-नगरात् बहिः रोबोटिक्स-कृत्रिम-बुद्धि-प्रौद्योगिक्याः शोधं करिष्यामि इति धमकीम् अयच्छत्;

सः भागधारकान् प्रोत्साहितवान् यत् ते टेस्ला इत्यस्य xAI इत्यस्मिन् $5 अरबनिवेशस्य अनुमोदनं कुर्वन्तु, यत्र मूलतः टेस्ला इत्यस्य कृते आरक्षितस्य महत् Nvidia AI चिप्स् इत्यस्य बैचः X (पूर्वं "Twitter" इति नाम्ना प्रसिद्धः) इत्यस्मै आवंटितः

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पूर्वप्रतिवेदने उल्लेखितम् आसीत् यत् अस्मिन् वर्षे जूनमासे केचन मीडिया एनवीडिया इत्यस्य आन्तरिकं ईमेलं उजागरितवन्तः यत् मस्क इत्यनेन टेस्ला इत्यस्य कृते आरक्षितानां बहूनां एआइ चिप्स् एक्स इत्यस्मै वितरितुं प्राथमिकता दत्ता इति। X इत्यस्य निवेशकानां कृते xAI इत्यस्य २५% भागाः सन्ति इति दृष्ट्वा एतानि चिप्स् xAI इत्यस्मिन् उपयोक्तुं शक्यन्ते इति अनुमानं जातम् ।

वारेनः पत्रे टेस्ला-संस्थायाः xAI-इत्यत्र कर्मचारिणां स्थानान्तरणस्य विषये अपि पृष्टवान्, अपि च मीडिया-रिपोर्ट्-विषये अपि उल्लेखं कृतवान् । प्रतिवेदने उक्तं यत् एकः प्रस्थाननिदेशकः मन्यते यत् "टेस्ला-सङ्घस्य संचालकमण्डलं कठोरनियमविनियमयुक्ता सार्वजनिककम्पनी न तु स्वक्षेत्रयुक्ता पारिवारिककम्पनी इव कार्यं करोति" इति

उपर्युक्तप्रश्नानां उत्तरं दातुं वारेनः डेनोम्-टेस्ला-योः कृते अगस्त-मासस्य २३ दिनाङ्कपर्यन्तं समयं दत्तवान् । परन्तु वारेनस्य कार्यालयस्य प्रवक्तुः मते टेस्ला, डेन्मोर् च वारेनस्य पूर्वपत्रेषु कदापि प्रतिक्रियां न दत्तवन्तौ ।

सीनेट्-बैङ्किंग्, आवास-नगरीय-कार्याणि-समितेः सदस्यत्वेन वारेनः बहुवारं एतादृशीः चिन्ताः प्रकटितवान्, यत्र अमेरिकी-प्रतिभूति-विनिमय-आयोगं (SEC) मस्क-टेस्ला-योः अन्वेषणं कर्तुं कथितवान्

२०२२ तमस्य वर्षस्य अन्ते सा डेनोम् इत्यस्मै चेतावनीपत्रम् अपि प्रेषितवती यत्र मस्कस्य ट्विट्टर्-अधिग्रहणाय टेस्ला-शेयर-विक्रयणस्य विषये प्रश्नः कृतः ।

पूर्वं वारेनः ट्वीट् कृतवान् यत् मस्कः करं दातव्यः, "अन्येभ्यः जनाभ्यः धनं हृतुं" च त्यजतु इति । मस्कः अपि बलात् प्रतिक्रियाम् अददात् यत् "यदि भवान् सेकण्ड्द्वयं यावत् नेत्राणि उद्घाटयति तर्हि भवान् अवगमिष्यति यत् अहम् अस्मिन् वर्षे इतिहासस्य कस्यापि अमेरिकनस्य अपेक्षया अधिकं करं दास्यामि इति" इति ।

मस्कः अपि वारेनं प्रति प्रतिक्रियां दत्तवान् यत्,"भवन्तः मां स्मर्यन्ते यदा अहं बालकः आसम् तदा मम मित्रस्य क्रुद्धा मम्मा सर्वान् अकारणं आह्वयति स्म।"
(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया