समाचारं

विदेशमाध्यमाः : हङ्गरीदेशस्य विदेशमन्त्री यूरोपीयसङ्घस्य “असत्यकारखानम्” इति विस्फोटं कृतवान्, यत् सः “विच्छेदः निरन्तरं भवति” परन्तु “सञ्चालनं निरन्तरं करोति” इति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Reporter Li Ziyu] Comprehensive reports from Hungary's "Budapest Times" and Russia's TASS news agency, Hungarian Minister of Foreign Affairs and Foreign Economic Affairs Szijjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjcc on which threads lashings, saying that “Brussels lie factory” operation continues despite the “constant malfunctions ।" संचालन। सः अपि अवदत् यत् हङ्गरी-प्रधानमन्त्री ओर्बन्-महोदयस्य युक्रेन-रूस-आदि-देशेषु "शान्ति-मिशन-" विरुद्धं "आक्रमणानि" "विफलाः" अभवन् ।
प्रतिवेदनानुसारं Szijjjjjjjjjjjjjjjjjjjjjjjjjjjalto सामाजिकमाध्यममञ्चे फेसबुके प्रकाशितवान् यत् "ब्रसेल्स-सत्यकारखानस्य" उत्पादकता तथ्यैः वा परम्परागतरूपेण जड-ग्रीष्म-ऋतौ वा बाधिता न अभवत्, "तथा च स्पष्टतया नित्यं त्रुटिः तस्य कार्ये बाधां न दास्यति।
प्रतिवेदनानुसारं स्जिज्जार्टो इत्यनेन उक्तं यत् "ब्रुसेल्स-सत्यं कारखाना" प्रारम्भे हङ्गरी-देशस्य "शान्ति-मिशनं" आक्रमितवान् यतः ओर्बन्-इत्यनेन यूक्रेन-रूस-इत्यादीनां देशानाम् भ्रमणं कृतम् "ब्रसेल्स-देशः अपि युक्रेन-देशवासिनां तैल-पारगमन-प्रतिबन्धस्य आदेशं दत्तस्य विषये उजागरः अभवत्, यथा ए परिणामतः हङ्गरी सहितं यूरोपीयसङ्घस्य सदस्यराज्यद्वयं ऊर्जाप्रदायस्य गम्भीरधमकीनां सामनां कुर्वन् अस्ति।" सः अवदत् यत् उपर्युक्तयोः "विफलयोः" अनन्तरं यूरोपीयसङ्घस्य अधिकारिणः "अन्यं असत्यं निर्मितवन्तः", हङ्गरीदेशेन रूसी-बेलारूसी-गुप्तचराः यूरोपीयसङ्घस्य प्रवेशः अनुमन्यते इति दावान् अकरोत् "अस्माभिः बाल्टिकप्रतिनिधिभ्यः स्पष्टतया व्याख्यातं यत् एतत् किमर्थं प्रकटं असत्यम् अस्ति, परन्तु तेषां तथ्यस्य चिन्ता न दृश्यते, तथा च मन्फ्रेड् वेबरः (यूरोपीयसंसदे जनपक्षसमूहस्य नेता) अपि न करोति" इति सः अजोडत्
प्रतिवेदने उल्लेखितम् अस्ति यत् स्जिज्जार्टो इत्यनेन वेबर इत्यस्य उपरि "हङ्गरी-भयम्" इति अपि आरोपः कृतः, सः च अवदत् यत् सः यूरोपीयसङ्घस्य नेतृत्वं, बाल्टिक-राज्यं वा वेबरः "तृतीयस्य असफलस्य असत्यस्य अनन्तरं" के विचारान् आगमिष्यन्ति इति द्रष्टुं प्रतीक्षते
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं हङ्गरीदेशः यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं जुलैमासस्य प्रथमे दिने स्वीकृतवान् ।प्रधानमन्त्री ओर्बन् तत्क्षणमेव "शान्तिमिशनम्" इति अभियानं प्रारब्धवान्, युक्रेन-संकटस्य मध्यस्थतां कर्तुं युक्रेन-रूस-देशयोः भ्रमणं च कृतवान् एतेन कदमेन अन्तः विभाजनं जातम् यूरोपीयसङ्घः । यूरोपीयसङ्घः जुलैमासस्य २२ दिनाङ्के घोषितवान् यत् अगस्तमासस्य अन्ते हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे मूलतः भवितुं निश्चिता यूरोपीयसङ्घस्य अनौपचारिकविदेशमन्त्रिसमागमः रक्षामन्त्रिणां च समागमः बेल्जियमस्य राजधानी ब्रुसेल्स्-नगरे भविष्यति
हङ्गेरीदेशस्य विदेशमन्त्री, विदेश-आर्थिक-मन्त्री पीटर स्जिज्जार्टो इत्यनेन उक्तं यत् एतत् प्रतिकारस्य "पूर्णतया बाल्यवत्" कार्यम् अस्ति । सः आलोचितवान् यत् हङ्गरीदेशस्य हाले एव कृतस्य "शान्तिमिशनस्य" उद्देश्यं यूक्रेन-संकटस्य मध्यस्थतां कृत्वा यूरोपीयसङ्घेन "हिस्टेरिकल्-आक्रमणम्" कृतम् अस्ति । सः अपि अवदत् यत् विगतसार्धद्विवर्षेषु यूरोपीयसङ्घस्य युक्रेन-रणनीतिः दुःखदरूपेण विफलतां प्राप्तवती, शान्तितः अधिकं दूरं गच्छति च। युक्रेन-विषये यूरोपीयराजनेतारः "वालुकायां शिरः न दफनाः" अपितु स्वपद्धतिं परिवर्त्य कूटनीतिकमार्गान् पुनः उद्घाटयितव्याः ।
प्रतिवेदन/प्रतिक्रिया