समाचारं

स्पेनदेशस्य पुनर्एकीकरणस्य समर्थनं कृत्वा २०१० तमे वर्षात् परः प्रथमः कातालान स्वायत्तक्षेत्रस्य अध्यक्षः आधिकारिकरूपेण कार्यभारं स्वीकृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के स्पेनदेशस्य कातालोनिया स्वायत्तक्षेत्रस्य संसदः पूर्णसत्रं कृतवती, ततः कातालोनिया-देशस्य समाजवादीदलस्य (PSC) उम्मीदवारः साल्वाडोर इल्ला स्पेनदेशस्य कातालोनिया स्वायत्तक्षेत्रस्य सदस्यः निर्वाचितः । राष्ट्रपति।
२०१० तमे वर्षात् स्पेनदेशस्य पुनर्एकीकरणस्य समर्थनं कृतवान् प्रथमः नेता इल्ला इत्यस्य उद्घाटनं कातालानराजनीते महत्त्वपूर्णं मोक्षबिन्दुः अस्ति । यथा इलिया संसदे उद्घाटनविमर्शस्य समये अवदत्, सः सत्ताकाले "अग्रे गत्वा अतीतं त्यक्त्वा" गमिष्यति। अन्तिमेषु वर्षेषु कातालान-सर्वकारस्य "स्वतन्त्रतायाः" मुक्तिः एव इलिया यत् प्राप्तुं प्रतिबद्धा अस्ति ।
इल्ला कातालान-प्रतिनिधिसदनस्य अल्पसंख्यकसमूहस्य सोशलिस्ट्-पक्षतः आगतः यस्य सदस्याः केवलं ४२ सन्ति । कोविड्-१९ महामारीकाले इल्ला स्पेनदेशस्य स्वास्थ्यमन्त्रीरूपेण कार्यं कृतवान् । २०२० तः २०२१ पर्यन्तं इल्ला स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज् इत्यस्य प्रथममन्त्रिमण्डलस्य सदस्यः आसीत्, सम्प्रति सः प्रधानमन्त्री पेड्रो सञ्चेज् इत्यस्य महत्त्वपूर्णः मित्रपक्षः अस्ति ।
२०२४ तमे वर्षे अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये स्पेनदेशस्य बार्सिलोनानगरे कातालानसंसदे अंगरक्षकाः कातालान स्वायत्तक्षेत्रस्य अध्यक्षं साल्वाडोर इल्ला इत्यस्मै श्रद्धांजलिम् अयच्छन्, यः प्राधिकरणविमर्शस्य पूर्णसत्रस्य अनन्तरं प्रस्थितवान् दृश्य चीन मानचित्र
अस्मिन् वर्षे मे-मासस्य १२ दिनाङ्के स्पेनदेशस्य कातालोनिया स्वायत्तक्षेत्रे निर्वाचनानन्तरं इलिया-सङ्घस्य समाजवादीदलः निर्वाचने विजयं प्राप्य १३५ आसनेषु ४२ आसनानि प्राप्तवान् परन्तु यतः कस्यापि दलस्य शासकीयबहुमतं न प्राप्तम्, अतः अध्यक्षपदं विभिन्नदलानां मध्ये वार्तायां निर्भरं भविष्यति। जटिलराजनैतिकस्थितेः कारणात् प्रायः मासत्रयानन्तरं समाजवादीदलः समर्थनस्य विनिमयरूपेण कातालोनियादेशाय अधिकवित्तीयसम्पदां दास्यति इति प्रतिज्ञां कृतवान्
कातालोनियादेशे इल्ला इत्यस्य सत्तायाः मार्गः अस्थिरः इति नियतं दृश्यते वस्तुतः ८ अगस्तदिनाङ्के कातालोनियादेशस्य पूर्णसत्रात् पूर्वं एकः अनामन्त्रितः अतिथिः कोलाहलं जनयति स्म ।
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ८ दिनाङ्के कातालानक्षेत्रस्य पूर्वनेता कातालानदेशस्य स्वातन्त्र्यकार्यकर्ता कार्लेस् पुइग्डेमोण्ट् बार्सिलोनानगरे एकस्मिन् सभायां उपस्थितः भूत्वा भाषणं दत्तवान् तदनन्तरं पुइग्डेमोण्ट् पुलिस-अनुसरणात् पलायितः अभवत्, अन्तर्धानं च अभवत् । २०१७ तमे वर्षे पुइग्डेमोण्ट् इत्यनेन प्रचारिते जनमतसंग्रहे कातालोनियादेशः स्वतन्त्रः भूत्वा कातालोनियागणराज्यस्य स्थापनायै मतदानं कृतवान् । स्वातन्त्र्य-आन्दोलनं तत्क्षणमेव स्पेन-सर्वकारेण दमितम्, पुगुइडेमोण्ट्-महोदयः स्वयमेव सप्तवर्षीयं निर्वासनं आरब्धवान् ।
अस्मिन् पुनरागमने पुयडेमोण्ट् चतुष्कोणे उद्घोषयति स्म यत् "अद्य अहम् अत्र अस्मि यत् भवन्तं स्मारयितुं यत् वयम् अद्यापि अत्र स्मः। अस्माकं समर्पणस्य अधिकारः नास्ति, आत्मनिर्णयस्य अधिकारः च जनानां एव अस्ति। कातालोनियादेशः अवश्यमेव अनुमतः स्वस्य निर्णयं कुरुत" इति future!" पुइग्डेमोण्ट् इत्यस्य भाषणं श्रुतुं सहस्राणि स्वातन्त्र्यसमर्थकाः परितः समागताः आसन्। पुलिसैः कृतेन अन्वेषणेन कोलाहलः उत्पन्नः।सामाजिकमञ्चेषु दृश्यमानेषु भिडियोषु ज्ञातं यत् सभायां समर्थकाः सुदूरदक्षिणपक्षीयैः वोक्स-सदस्यैः सह स्पेन्-पुलिसैः च सह संघर्षं कृतवन्तः दङ्गा-स्थलस्य नियन्त्रणार्थं पुलिसैः अश्रु-गैस-प्रहारः कृतः।
पुगुइड्मोन् अद्यापि न गृहीतः। कातालानदेशस्य स्थानीयदैनिकपत्रस्य वैनगार्डिया इत्यस्य अनुसारं कातालानदेशस्य पुलिसबलस्य सदस्यद्वयं निरुद्धम् अस्ति । तेषु एकः शङ्कितः अस्ति यत् सः सभायाः अनन्तरं पुइग्डेमोण्ट् इत्यस्य कारयानेन पलायने साहाय्यं कृतवान् ।
अन्तिमेषु वर्षेषु कातालान-स्वतन्त्रता-आन्दोलनस्य गतिः दुर्बलतां प्राप्तवती अस्ति । परन्तु मे ९ दिनाङ्के स्पेनदेशस्य संसदः "कातालानराष्ट्रवादिनः क्षमायाचना" पारितवती, यस्य अर्थः अस्ति यत् "कातालानदेशस्य स्वातन्त्र्यं" इति जपं कुर्वतां राजनेतानां कृते अतीताः अतीताः सन्ति सञ्चेज् इत्यस्य अस्य कदमस्य उद्देश्यं कातालोनियादेशस्य पृथक्तावादीदलद्वयस्य समर्थनं प्राप्तुं वर्तते। अयं नियमः कातालानदेशस्य स्वातन्त्र्यराजनेतृभ्यः "पुनरुत्थानस्य" सम्भावनाम् अयच्छति । वस्तुतः मेमासे एकः वार्ता आसीत् यत् पुइग्डेमोण्ट् कातालोनियादेशं प्रति प्रत्यागन्तुं विचारयति इति । परन्तु पुइग्डेमोण्ट् इत्यस्य विरुद्धं आरोपेषु एषः कानूनः न प्रवर्तते, यस्य अर्थः अस्ति यत् स्पेनदेशं प्रति प्रत्यागत्य एव सः गृहीतस्य परिणामस्य सामनां करिष्यति । style manhunt, परन्तु Puigdemont "सज्जः" इव आसीत् ।
मौलिकरूपेण कातालोनियादेशे स्वातन्त्र्यस्य ठोसः आधारः अशान्तिस्य उष्णता अस्ति। पुइग्डेमोण्ट् इत्यस्य पुनरागमनं स्वातन्त्र्यस्य नूतनतरङ्गं प्रेरयितुं शक्नोति, नवशासकाः समाजवादिनः च स्वातन्त्र्यस्य दशकाधिकं समाप्तिं कर्तुं निश्चितरूपेण आशां कुर्वन्ति।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु झांग चुहान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया