समाचारं

भ्रातृभगिनीभ्यां यदा मिलन्ति तदा एतानि त्रीणि “निषेधानि” मा कुरु ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रातृभगिनीयोः सम्बन्धः जलात् अधिकं रक्तस्य भवति, जीवनस्य शुद्धतमेषु सरलतमेषु च भावबन्धेषु अन्यतमः अपि अस्ति

परन्तु दैनन्दिनपरस्परक्रियासु यदि भवान् सावधानः न भवति तर्हि अकस्मात् केचन "वर्जनानि" सम्मुखीभवितुं शक्नुवन्ति, येन अस्याः बहुमूल्यं मैत्रीं छायां पातयिष्यन्ति । अत्र त्रीणि "वर्जनानि" सन्ति, येषां परिहारः भ्रातृभिः सह मिलनकाले करणीयम्।

1. "तुलना मानसिकता" परिहरन्तु।

"जनानाम् परस्परं तुलना जनान् क्रुद्धं कर्तुं शक्नोति।" प्रत्येकं बालकं मातापितृणां हृदयेषु निधिः भवति, परन्तु वृद्धिवातावरणस्य, व्यक्तित्वसम्पदः, अवसरेषु च भेदाः अस्मान् सर्वान् जीवनस्य पटले भिन्नवेगेन गच्छन्ति

तथापि एषः एव भेदः प्रायः तुलनायाः प्रजननभूमिः भवति । यदि वयं निरन्तरं "कः अधिकं आशाजनकः" "मातापितृभिः कः अधिकं अनुकूलः" इति आधारेण परस्परं मापयामः तर्हि न केवलं परस्परं आत्मसम्मानं क्षतिं करिष्यति, अपितु भ्रातृभ्रातृणां मध्ये सामञ्जस्यं अपि क्षीणं करिष्यति

सर्वेषां विशिष्टा, स्वकीया तेजः च अस्ति । तुलनां न तु प्रशंसनं शिक्षित्वा एव भ्रातृभगिनीयोः प्रेम्णः परस्परं प्रतिबिम्बं कृत्वा एकत्र प्रफुल्लितं पद्मवत् भवितुम् अर्हति ।

2. “अति स्वार्थ” परिहरन्तु ।