समाचारं

गुइलिन् पर्यटनमासः : गोल्डन् सेप्टेम्बर, गुइलिन् इत्यस्य परिदृश्यस्य, चटपटानां च शरदशैलीं जमयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतुस्य शीतलवायुना, सुवर्णस्य ओस्मन्थस्-सुगन्धेन च सेप्टेम्बर-मासः निःसंदेहं गुइलिन्-नगरस्य परिदृश्यं, गुइझोउ-नगरस्य जियाबाङ्ग-राइस-टेरेस्-इत्येतयोः भ्रमणार्थं वर्षस्य सर्वोत्तमः समयः अस्ति छायाचित्रसमूहस्य कृते एषः न केवलं दृश्यभोजनः, अपितु एकः यात्रा अपि अस्ति यस्मिन् आत्मा प्रकृतिः च सामञ्जस्यपूर्वकं प्रतिध्वनितुं शक्नुवन्ति ।

चित्रस्य स्रोतः : मिन्शे विश्वस्य आधिकारिकजालस्थलम्

सेप्टेम्बरमासे गुइलिन्-नगरं गन्तुं चयनस्य प्राथमिककारणं तस्य अद्वितीयजलवायुस्थितिः अस्ति । अस्मिन् समये ग्रीष्मकालस्य तप्ततापः शान्ततया निवृत्तः अस्ति, तस्य स्थाने शीतलः, सुखदः, शुष्कः च मौसमः अल्पवृष्ट्या च अभवत् । एतादृशाः जलवायुपरिस्थितिः छायाचित्रकाराणां कृते निःसंदेहं महती वार्ता अस्ति। प्रातःकाले यदा प्रथमः सूर्यप्रकाशकिरणः कुहरां प्रविश्य लीनद्याः जलस्य उपरि मन्दं ब्रशं करोति तदा शान्तिः स्पष्टता च परिदृश्ये ग्राम्यक्षेत्रेषु च सुन्दरं सूर्योदयं गृहीतुं सर्वोत्तमः समयः भवति पर्वतशिखराः क्रमेण प्रातःप्रकाशे जागरन्ति, मेघकुहरास्तराः तान् आवरणवत् वेष्टयन्ति, प्रवहति मसिचित्रवत्, येन जनान् मत्तं करोति

चित्रस्य स्रोतः : मिन्शे विश्वस्य आधिकारिकजालस्थलम्

गुइलिन्-नगरस्य परिदृश्यस्य सौन्दर्यं न केवलं तस्य अद्वितीय-कार्स्ट-भू-रूपेषु, अपितु प्रकृत्या सह सामञ्जस्यपूर्वकं सह-अस्तित्वयुक्तेषु गोपालन-दृश्येषु अपि निहितम् अस्ति सेप्टेम्बरमासः सः ऋतुः अस्ति यदा तण्डुलाः पक्वाः भवन्ति । छायाचित्रसमूहाः देशस्य मार्गेषु गभीरं गत्वा स्वस्य लेन्सस्य उपयोगेन फसलस्य आनन्दं प्रकृतेः शान्तिं च अभिलेखयितुं शक्नुवन्ति, येन प्रत्येकं छायाचित्रं कथायाः जीवनशक्तिः च परिपूर्णं भवति