समाचारं

बीजिंगनगरे यात्रासंस्थायाः पञ्जीकरणं कथं करणीयम्?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना यात्रासंस्थाः द्वयोः प्रकारयोः विभक्ताः सन्ति- घरेलुयात्रासंस्थाः, बहिर्गच्छन्तीयात्रासंस्थाः च व्यापारानुज्ञापत्रं प्राप्त्वा घरेलुपर्यटनं, आन्तरिकपर्यटनव्यापारक्रियाकलापं च कर्तुं शक्नुवन्ति यदि भवान् बहिर्गमनव्यापारं चालयितुम् इच्छति तर्हि बहिर्गमनव्यापारं चालयितुं आवेदनं कर्तुं पूर्वं वर्षद्वयं यावत् घरेलुयात्रासंस्थायाः संचालनं करणीयम् २०१९. यदि भवान् बहिर्गमनपर्यटनं चालयितुम् इच्छति तर्हि भवान् एकस्मिन् यात्रासंस्थायां सम्मिलितुं शक्नोति यस्य बहिर्गतपर्यटननिधिः अस्ति यत् अन्यैः न संचालितं भवति तस्य इक्विटीं सम्मिलितुं वा परिवर्त्य वा।

बीजिंग यात्रा एजेन्सी पञ्जीकरण प्रक्रिया : १.

1. उद्यमस्य नाम निर्धारयतु, यस्मिन् क्षेत्र + व्यापारनाम + उद्योग + संगठनात्मकं रूपं भवति।

2. प्रासंगिकव्यावसायिकयोग्यतायुक्तानां त्रयाणां भ्रमणमार्गदर्शकानां न्यूनतां नियोजयन्तु;

3. किराये वाणिज्यिक कार्यालय सजावट एवं विन्यास

4. उद्यमव्यापारानुज्ञापत्रार्थं औद्योगिकव्यापारप्रशासनविभागे आवेदनं कुर्वन्तु व्यावसायिकव्याप्तौ "घरेलुपर्यटनव्यापारः" "आगन्तुकपर्यटनव्यापारः" च समाविष्टाः भवेयुः;