समाचारं

फुमा इत्यस्य "लिटिल् थ्री लिङ्क्स्" इति मार्गः पुनः आरम्भस्य अनन्तरं प्रथमवारं मात्सु-नगरं भ्रमणसमूहानां स्वागतं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, फूझौ, ९ अगस्त (यान जू, वू कियान्) ३० यात्रिकान् वहन् "अन्की ६" ९ दिनाङ्के प्रातःकाले फूझौ मावेई लङ्गकी घाटात् बहिः गत्वा मत्सु फू'आओ इत्यस्य भ्रमणार्थं प्रस्थितम् एषः मात्सु-नगरं प्रति प्रथमः पर्यटनसमूहः अस्ति यस्य स्वागतं फुझोउ-माजु "लिटिल् थ्री लिङ्क्स्" इति यात्रिकमार्गेण पुनः सेवायाः आरम्भानन्तरं कृतम् ।

अगस्तमासस्य ९ दिनाङ्के फुझोउ मावेई-मात्सु "लिटिल् थ्री लिङ्क्स्" इति मार्गेण विमानयानस्य पुनः आरम्भात् परं प्रथमस्य पर्यटकसमूहस्य स्वागतं कृतम् । वू कियान द्वारा चित्रित

यदा मावेई लङ्गकी-मात्सु-मार्गः २०२३ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के पुनः सेवां प्रारभत, २०२३ तमस्य वर्षस्य फरवरी-मासस्य १९ दिनाङ्के च लिआन्जियाङ्ग-हुआङ्गकी-मात्सु-मार्गः पुनः आरब्धः, तदा आरभ्य फुमा-संस्थायाः "लिटिल् थ्री लिङ्क्स्" इति यात्रिकमार्गेषु यात्रिकाणां मात्रा वर्धमानम् अस्ति अस्मिन् वर्षे एप्रिल-मासस्य प्रथमदिनात् आरभ्य फुमा-नगरस्य "लघु-त्रय-लिङ्क्"-यात्रीमार्गः प्रतिदिनं द्वयोः आगमन-द्वयोः बहिर्गमन-विमानयोः तः प्रतिदिनं अष्ट-विमानयोः, चत्वारि अन्तःगमन-चत्वारि बहिर्गमन-विमानयोः यावत् वर्धते

अस्मिन् वर्षे आरम्भात् अगस्तमासस्य ९ दिनाङ्कपर्यन्तं फूझौ-प्रवेश-निर्गमसीमानिरीक्षणकेन्द्रेण १,२३६ यात्रीजहाजानां निरीक्षणं कृत्वा मुक्तं कृतम्, यत् वर्षे वर्षे ९९% वृद्धिः अभवत्, तथा च ४३,००० तः अधिकान् आगच्छन्तः बहिः गच्छन्तः च यात्रिकाः निरीक्षिताः, वर्षे -वर्षे १२३% वृद्धिः ।

"एतत् मम प्रथमवारं मात्सु-भ्रमणम् अस्ति!" . अहम् अस्याः यात्रायाः प्रतीक्षां करोमि!"

कथ्यते यत् फुमा "लिटिल् थ्री लिङ्क्स्" यात्रीमार्गेण २०१९ तमे वर्षे "दशसहस्रजनाः मात्सु-नगरं गच्छन्ति" इति पर्यटनक्रियाकलापस्य गारण्टी दत्ता, येन अस्मिन् समुद्रमार्गेण बहवः मुख्यभूमिपर्यटकाः मात्सु-नगरं प्रति आकर्षयन्ति, ताइवानस्य मुख्यद्वीपपर्यन्तं च विस्तारिताः, येन फुझोउ-मत्सु-नगरं च अधिकं आनयति निकटतरम् ।

फूझौ-प्रवेश-निर्गमसीमानिरीक्षणस्थानके तृतीयकर्तव्यदलस्य उपकप्तानः लिन् पेई इत्यनेन उक्तं यत् फुमा "लिटिल् थ्री लिङ्क्स्" यात्रिकमार्गः लघुत्वस्य लाभात् पार-जलसन्धि-कार्मिक-आदान-प्रदानस्य "सुवर्णचैनलः" अभवत् उड्डयनस्य दूरी, उत्तमसेवा तथा उच्चलाभप्रदर्शनम् अग्रे-पश्चात् गच्छन्तः यात्रिकाः मुख्यतया मित्राणि द्रष्टुं गच्छन्ति। सा अवदत् यत् पर्यटकानाम् संख्यायाः वर्धनेन फुमा-नगरस्य "लघुत्रि-लिङ्क्"-मार्गस्य यात्रिकाणां प्रवाहः क्रमेण वर्धते । (उपरि)

[सम्पादकः ली यान] ।