समाचारं

गुआङ्गडोङ्ग-नगरस्य युन्फू-नगरस्य एकस्मिन् मनोरमस्थाने पर्यटकस्य मृत्योः आधिकारिकप्रतिक्रिया : यत्र एषा घटना अभवत् तत्र अस्थायीरूपेण जनसामान्यं प्रति बन्दं कृतम् अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [दवन न्यूज] इत्यस्मात् पुनरुत्पादितः अस्ति;

दवन समाचारअगस्तमासस्य ८ दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् गुआङ्गडोङ्ग-प्रान्तस्य युन्फु-नगरस्य लुओडिङ्ग्-नगरस्य लोङ्ग्वान् पारिस्थितिकपर्यटनक्षेत्रे जले पतित्वा एकः पुरुषः पर्यटकः मृतः तस्य प्रतिक्रियारूपेण अगस्तमासस्य ९ दिनाङ्के स्थानीयसर्वकारविभागेन प्रतिक्रिया दत्ता यत् सम्प्रति विशिष्टकारणस्य अन्वेषणं क्रियते, यत्र एषा घटना अभवत् तत् क्षेत्रं अस्थायीरूपेण जनसामान्यं प्रति बन्दं कृतम् अस्ति।

यदा एषा घटना अभवत् तदा बहवः जनाः उद्धाराय अग्रे आगतवन्तः (नेटिजनैः प्रकाशितस्य विडियोस्य स्क्रीनशॉट्)

नेटिजनैः प्रकाशितं भिडियो सामग्रीं दर्शयति यत् एकस्मिन् कुण्डे एकः पुरुषः जले पतितः, तस्य परितः बहवः जनाः समागताः, क्रमेण कृत्रिमश्वसनं, वक्षःस्थलसंपीडनं च कृतवन्तः, तत्रैव रोदनस्य विस्फोटाः अपि अभवन् यः व्यक्तिः तत् भिडियो स्थापितवान् सः तस्य शीर्षकं लिखितवान् यत् "तस्याः पिता गतः, अहं च मम पुत्रीं रक्षितवान्। आशासे अहं शोकं प्रकटयितुं शक्नोमि।"

दवन न्यूजस्य संवाददातारः अवलोकितवन्तः यत् २०२२ तमे वर्षे युन्फू नगरपालिकाजनसर्वकारेण प्रकाशितेन परिचयेन उक्तं यत् लोङ्गवानपारिस्थितिकीपर्यटनक्षेत्रं नान्चोङ्गग्रामे, लोङ्गवाननगरे, लुओडिङ्गनगरे स्थितम् अस्ति एतत् गुआङ्गडोङ्गप्रान्ते वनपर्यटनप्रदर्शनस्य आधारः अस्ति तथा च एएए पर्यटनस्थलम् अस्ति .इदं लुओडिंग्-नगरस्य समीपे अस्ति पठारजलवायुः, रक्तमेपलवनानि, जलप्रपाताः, प्रान्ते सर्वोच्चः जलप्रपातः, दुर्लभाः वन्यपशवः वनस्पतयः च । लघु-वीडियो-मञ्चे युन्फु-नगरस्य प्राकृतिक-दृश्यानां लोकप्रियता-सूचौ अस्य स्थानस्य स्थानं ८ तमे स्थाने आसीत् ।