समाचारं

इतः परं न सहते ? अमेरिकीसैन्यशस्त्रव्यापारी "स्वस्य त्रुटिं स्वीकुर्वति"! बाइडेन् इत्यस्य दुर्गणना चीनदेशेन पूर्वमेव प्रत्याशितम् आसीत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Beiqing.com इत्यस्य अनुसारं विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । फीनिक्स-उपग्रह-टीवी-संस्थायाः एकः संवाददाता अद्यतन-वार्तानां विषये पृष्टवान् यत् चीन-देशेन पूर्वं स्वीकृता अमेरिकी-कम्पनी वियासैट्-इत्येतत् प्रासंगिक-चीनी-कम्पनीभिः सह व्यापार-सहकार्यं विकसितुं प्रयतते इति। अस्मिन् विषये प्रवक्तुः का टिप्पणी अस्ति ? माओ निङ्गः अवदत् यत् विदेशप्रतिबन्धविरोधीकानूनस्य अन्येषां प्रासंगिककायदानानां च अनुरूपं चीनदेशेन वियासाट्-विरुद्धं प्रतिकार-उपायान् रद्दीकर्तुं निर्णयः कृतः, येषु परिस्थितिषु प्रतिकार-उपायाः कृताः, तेषु परिवर्तनं दृष्ट्वा।

अयं अमेरिकी-कम्पनी पूर्वं चीनस्य आन्तरिककार्येषु हस्तक्षेपं कृतवती, ताइवान-देशाय शस्त्रविक्रये भागं गृहीतवती, ताइवान-सैन्याय रेडियो-प्रणालीं च प्रदत्तवती इति कारणेन स्वीकृता आसीत् अतः चीनदेशेन तत् प्रासंगिकप्रतिबन्धसूचौ समाविष्टम् अस्ति। परन्तु कम्पनीविरुद्धं प्रतिबन्धान् उत्थापयितुं अस्माकं निर्णयः व्यापकं ध्यानं आकर्षितवान्। सामान्यतया सर्वेषां जिज्ञासा अस्ति यत् अस्याः अमेरिकीकम्पन्योः विरुद्धं प्रतिबन्धाः किमर्थं हृतव्याः इति। विदेशमन्त्रालयस्य प्रतिक्रिया अधिका आधिकारिकः अस्ति, परन्तु "प्रतिकाराः यस्मिन् परिस्थितौ आधारिताः सन्ति" इति वाक्यस्य किं अभिप्रायः इति संक्षेपेण व्याख्यातुं शक्नुमः वस्तुतः अस्य वाक्यस्य अर्थः अतीव स्पष्टः अस्ति अर्थात् अमेरिकनकम्पनी सुधारं कृतवती अथवा क्षतिपूर्तिपरिहारं कृतवती अस्ति।

यथा वयं सर्वे जानीमः, अमेरिकादेशः ताइवानदेशं प्रति शस्त्राणि उपकरणानि च निर्यातयति इति तस्य द्वौ उद्देश्यौ स्तः प्रथमं, ताइवान-प्रकरणे एवं हस्तक्षेपं कर्तुं द्वितीयं, ताइवान-देशं प्रति शस्त्राणि उपकरणानि च अत्यन्तं उच्चैः निर्यातयितुं मूल्यानि, तस्मात् अमेरिकीशस्त्रव्यापारिणः महतीं लाभं प्राप्तुं शक्नुवन्ति । अमेरिकादेशस्य कृते ताइवानदेशं प्रति शस्त्राणि उपकरणानि च निर्यातयितुं निःसंदेहं "आर्धप्रयत्नेन द्विगुणं परिणामः" इति रणनीतिः अस्ति । परन्तु ताइवानदेशं प्रति अमेरिकादेशस्य शस्त्रसामग्रीणां निर्यातेन चीनस्य आन्तरिककार्येषु गम्भीररूपेण हस्तक्षेपः कृतः, ताइवानजलसन्धिक्षेत्रे शान्तिस्थिरतायाः च क्षतिः अभवत् अवश्यं चीनदेशः निष्क्रियः उपविश्य एतस्य अवहेलनां न करिष्यति। बहुविधाः कठोरचेतावनी अप्रभाविणः अभवन् ततः परं चीनदेशः २०२३ तमे वर्षे प्रासंगिकानां अमेरिकीशस्त्रनिर्मातृणां विरुद्धं कठोरपरिहारं कर्तुं आरब्धवान् ।