समाचारं

अमेरिकादेशः इरान्-देशं चेतयति- यदि सः इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि तस्य "विनाशकारी आघातः" भवितुम् अर्हति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के अमेरिकी-अधिकारिणा उक्तं यत् अमेरिका-देशेन इरान्-देशः चेतवति यत् यदि सः इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि तस्य नवनिर्वाचित-सर्वकारस्य, राष्ट्रिय-अर्थव्यवस्थायाः च विनाशकारी आघातः भवितुम् अर्हति इति ८ दिनाङ्के अपराह्णे यमनदेशस्य हुथीसशस्त्रसेनानां नेता भाषणं दत्तवान् यत् हौथीसशस्त्रसेनाः इजरायलस्य होदेइदाह-इन्धन-आगारस्य उपरि कृतानां वायु-आक्रमणानां विरुद्धं निश्चितरूपेण प्रति-आक्रमणं करिष्यन्ति, तत्सम्बद्धाः प्रतिकार-उपायाः च शीघ्रमेव आगमिष्यन्ति इति |.

अमेरिकीदेशः इरान्-देशं चेतयति यत् संघर्षस्य वर्धनेन महती आर्थिकक्षतिः भवितुम् अर्हति इति

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​८ दिनाङ्के अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् अमेरिकी-सर्वकारेण इरान्-देशाय स्पष्टतया सूचितं, मध्यस्थस्य माध्यमेन चेतावनी अपि प्रेषिताएकदा इरान् इजरायल्-विरुद्धं बृहत्-प्रमाणेन प्रतिकार-आक्रमणं करोति तदा इराणस्य नूतन-सर्वकारे, राष्ट्रिय-अर्थव्यवस्थायां च विनाशकारी आघातं कर्तुं शक्नोति।

अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः : १.

अस्माभिः सर्वदा उक्तं यत् अमेरिकादेशस्य अस्माकं हितस्य सेवायां सन्देशान् प्रदातुं क्षमता वर्तते, परन्तु सामान्यतया वयं तेषां सन्देशानां विषयवस्तुविषये सार्वजनिकरूपेण न वदामः प्रायः भवन्तः सूचनां पश्यन्ति यत् तस्य वर्णने सम्पूर्णतया समीचीना नास्ति । परन्तु द्वन्द्वस्य वर्धनेन इराणस्य अर्थव्यवस्थायाः, खलु च क्षेत्रस्य प्रत्येकस्य देशस्य अर्थव्यवस्थायाः हानिः भवितुम् अर्हति एव ।