समाचारं

ग्रीष्मकालस्य श्वदिनेषु कोरोना-रोगः पुनः आगच्छति वा ? हुनान् सामान्यतया निम्नस्तरं धारयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Huasheng Online News on August 8 (All Media Reporter Li Qi, Correspondent Chen Yanan and Zeng Xingyi) अद्यैव अनेके नेटिजनाः नूतनस्य कोरोनावायरसप्रतिजनस्य "द्वौ पङ्क्तयः" स्थापितवन्तः, तेषां गले वेदना, ज्वरः, सामान्यः च आरब्धाः इति श्रम। संयुक्तराष्ट्रसङ्घस्य समाचारः अगस्तमासस्य ६ दिनाङ्के प्रकटितवान् यत् विश्वस्वास्थ्यसङ्गठनेन आपत्कालीनचेतावनी जारीकृता, यत्र सम्प्रति विश्वव्यापीरूपेण नूतनानां कोरोनावायरससंक्रमणानां संख्यायां महती वृद्धिः दृश्यते इति दर्शयति।

चाङ्गशा-नगरस्य स्थितिः कथं वर्तते ? अगस्तमासस्य ८ दिनाङ्के अधिकाधिकं ज्ञातुं संवाददातारः साक्षात्कारं कृतवन्तः ।

प्रकरणम् : "कुक्कुर दिवस" ​​नवीन कोरोना वायरस संक्रमित

सकारात्मकः! स्वस्य कोविड्-१९-प्रतिजन-परीक्षण-किट्-मध्ये द्वौ बारौ दृष्ट्वा चाङ्गशा-नागरिकायाः ​​सुश्री झाओ-महोदयायाः किञ्चित् आश्चर्यं जातम् यत् सा चाङ्गशा-नगरस्य उष्ण-वायु-समये वस्तुतः कोविड्-१९-वायरसेन संक्रमिता अस्ति

चांगशा-नागरिकाः ऑनलाइन-प्लेटफॉर्म-मध्ये कोविड-19-परीक्षायाः सकारात्मकं परिणामं प्रकाशितवन्तः। चित्रस्रोतजालम्

झाओ महोदया अवदत् यत् अगस्तमासस्य प्रथमे दिने झपकी गृह्णन्ती सहसा कण्ठवेदना अभवत्, जागरणसमये तस्याः शिरः किञ्चित् भारं अनुभवति स्म, अतः सा मन्यते स्म यत् वातानुकूलकस्य फूत्कारेण उत्पन्नः शीतः अस्ति, अतः सा न दत्तवती अवधानम्‌।

फलतः परदिने मम कण्ठवेदना, नासिकास्रावः च आरब्धः । अगस्तमासस्य ४ दिनाङ्के मम कर्णयोः तीव्रः ध्वनिः जातः, ३९ डिग्री सेल्सियसः ज्वरः च अहं ज्वरं न्यूनीकर्तुं इबुप्रोफेन् इति सेवनं कृतवान् । सुश्री झाओ त्वरितरूपेण चिकित्सायै सामुदायिकस्वास्थ्यसेवाकेन्द्रं गता, परामर्शानन्तरं वैद्यः अवदत् यत् सा नूतनकोरोनावायरसेन संक्रमितः भवितुम् अर्हति, परन्तु तस्याः परीक्षणं न कृत्वा केवलं केचन मूलभूतौषधानि निर्धारितवती।