समाचारं

यदि भवान् एड्स-रोगेण संक्रमितः अस्ति तर्हि भवान् कियत्कालं जीवितुं शक्नोति ? एड्स-रोगेण संक्रमितः अस्ति वा इति कथं ज्ञातुं शक्यते ?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एड्सः, एड्सः इति उच्यते, वस्तुतः एकः गम्भीरः संक्रामकः रोगः अस्ति यस्य मूलकारणं मानवप्रतिरक्षाविहीनताविषाणुना (एच.आइ.वी.) संक्रमणम् अस्ति । अन्येभ्यः वायरल-संक्रमणेभ्यः भिन्नः एच.आई.वी.-वायरसः प्रत्यक्षतया रोगी न मारयति, अपितु शरीरे लुब्धः भूत्वा लक्षितरूपेण रोगी प्रतिरक्षातन्त्रं नाशयति

एकदा रोगी एड्स-अवस्थायां प्रविशति तदा तस्य रोगप्रतिरोधकशक्तिः पूर्णतया पतिता भवति, येन ते विविधरोगाणां अत्यन्तं दुर्बलाः भवन्ति । मृदुनिमोनिया अपि पुनः आगत्य अन्ते घातकधमकीरूपेण परिणतुं शक्नोति, येन रोगी जटिलतायाः कारणात् मृतः भवति ।

01

एड्सस्य ऊष्मायनकालस्य अन्वेषणम् : गुप्तं खतरा शीघ्रहस्तक्षेपस्य महत्त्वं च

एड्स इति भयंकरः वायरलरोगः २० शताब्द्याः अन्ते वैश्विकप्रसारात् आरभ्य जनस्वास्थ्यस्य ध्यानस्य केन्द्रबिन्दुः अस्ति । परन्तु एच.आइ.वी.-संक्रमितानां जनानां रोगस्य विकासात् पूर्वं दीर्घकालं यावत् ऊष्मायनकालः भवति इति बहवः जनाः न जानन्ति ।

1. एड्सस्य ऊष्मायनकालस्य परिभाषा लक्षणं च

एड्स-इन्क्यूबेशन-कालः एच.आई.वी.-वायरसस्य संक्रमणस्य चिकित्सालक्षणस्य आरम्भस्य च मध्ये समयं निर्दिशति । अस्य कालस्य दीर्घता व्यक्तिषु भिन्ना भवति, परन्तु सामान्यतया २-१० वर्षाणि भवति, औसतेन ८ वर्षाणि भवन्ति । ऊष्मायनकाले एषः विषाणुः मानवशरीरे शान्ततया प्रजननं कृत्वा क्रमेण रोगप्रतिरोधकशक्तिं नाशयति, परन्तु संक्रमितस्य व्यक्तिस्य स्पष्टलक्षणं नास्ति एड्स-रोगस्य ऊष्मायनकालस्य अनेकाः लक्षणानि निम्नलिखितरूपेण सन्ति ।