समाचारं

चेन् यी प्रायः गृहीतः आसीत्, परन्तु सौभाग्येन कुओमिन्ताङ्ग-सेनायाः भ्रष्टाचारः तस्य उद्धारं कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९३४ तमे वर्षे अक्टोबर्-मासे केन्द्रीयलालसेनायाः मुख्यसेनायाः दीर्घमार्चस्य आरम्भानन्तरं चेन् यी, क्षियाङ्ग यिङ्ग् च अवशिष्टसैनिकानाम् नेतृत्वं कृत्वा गुरिल्ला-युद्धं निरन्तरं कृतवन्तः

दीर्घयात्रायाः तुलने ये पृष्ठतः तिष्ठन्ति स्म ते वास्तवतः अधिकं खतरनाकाः आसन् चेन् यी अपि प्रायः अनेकवारं गृहीतः आसीत् ।

१९३५ तमे वर्षे एप्रिलमासे चियाङ्ग् काई-शेक् इत्यनेन ज्ञातं यत् चेन् यी इत्यस्य नेतृत्वे गुरिल्ला-सैनिकाः जियाङ्गक्सी-गुआङ्गडोङ्ग्-योः सीमायां सन्ति, अतः सः दशसहस्राणि जनान् घेरणं दमनं च कर्तुं प्रेषितवान्, तेषां चेन् यी इत्यस्य जीवितं ग्रहणं कर्तव्यम्

शत्रुणां घेरणेन, दमनेन च रक्तसेनायाः गुरिल्लाः शीघ्रमेव विकीर्णाः अभवन्, चेन् यी केवलं एकेन रक्षकेण सह पलायितः, मार्गस्य पार्श्वे खाते खातेषु निगूढः अभवत्

शीघ्रमेव शत्रुस्य अन्वेषणदलम् आगतं, यत्र एकः कम्पनी अपि आसीत् यदि अन्वेषणं प्रारब्धं स्यात् तर्हि चेन् यी, रक्षकाः च निश्चितरूपेण संकटग्रस्ताः भविष्यन्ति!

परन्तु एकः विचित्रः किन्तु अविस्मयकारी घटना अभवत् ।

किमर्थं तत् वदसि ? अहं "विचित्रम्" इति वदामि यतोहि एतत् सर्वेषां कल्पनातः परं भवति, अधिकांशसैनिकेषु न दृश्यते इति कारणतः "न विचित्रम्" इति वदामि यतोहि एषा कुओमिन्ताङ्ग-सेना अस्ति तथा च सर्वे अस्य अभ्यस्ताः अभवन्।