समाचारं

मुख्यभूमिः पुनः एकीकरणस्य प्रबलं सन्देशं प्रसारितवान्, जनमुक्तिसेनायाः २७ सैन्यविमानानि ताइवानजलसन्धिं पारं कृतवन्तः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यभूमिः पुनः एकीकरणस्य प्रबलसन्देशं प्रकाशितवान् ततः परं ताइवानजलसन्धिं लङ्घितवन्तः पीएलए-सैन्यविमानाः बहुसंख्याकाः अधुना ताइवान-सैनिकाः निद्रां कर्तुं अपि न साहसं कृतवन्तः, तत्कालं च अलार्म-ध्वनिं कृत्वा युद्धविमानानि उड्डीयत

बहुकालपूर्वं चीनदेशस्य रक्षामन्त्री पुनः ताइवानजलसन्धिविषये सार्वजनिकरूपेण उल्लेखं कृतवान् सः जनमुक्तिसेना पृथक्तावादीनां कार्याणां मर्दनाय सर्वदा सज्जा इति बोधितवान्। यद्यपि एतत् केवलं सरलं वाक्यम् अस्ति तथापि "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां कृते कठोरचेतावनी अस्ति बल।"

(चीनदेशस्य रक्षामन्त्री) २.

मातृभूमिस्य पुनर्मिलनस्य कृते मुख्यभूमिस्य दृढनिश्चयः न केवलं शब्दैः, अपितु पुनर्मिलनार्थं सशक्तं सन्देशं जारीकृत्य ७२ घण्टाभिः अन्तः एव जनमुक्तिसेना ताइवानदेशं प्रति आत्मसमर्पणार्थं तत्क्षणमेव "विद्युत्परिवेषणम्" इति अभियानं प्रारब्धवती शीतलस्वेदेन बहिः।

कतिपयदिनानि पूर्वं ताइवानस्य रक्षाविभागः सामान्यतः परिवर्त्य सायंकाले जनमुक्तिसेनायाः गस्तीकार्यक्रमस्य सूचनां दातुं आरब्धवान् भवन्तः जानन्ति, ताइवानस्य सैन्यं प्रायः प्रतिदिनं प्रातःकाले जनमुक्तिसेनायाः कार्याणि गणयति तथापि अस्मिन् समये सहसा उन्नतम् अभवत्, येन बाह्यजगति बहवः संशयाः सन्ति।

वस्तुतः ताइवानस्य रक्षाविभागेन जनमुक्तिसेनायाः कार्येषु परिवर्तनं जातम् इति ताइवानदेशेन उक्तं यत् तस्मिन् दिने सायं ४ वादने आरभ्य सायंपर्यन्तं ताइवानस्य गस्तीकार्यक्रमस्य नूतनं दौरं अचानकं प्रारब्धम्। तत्कालीनतः न्याय्यं चेत्, एतत् ८ घण्टानां द्रुतगतिना ताइवानगस्त्यमिशनं भवितुम् अर्हति स्म, जे-१६, वायुपुलिस ५०० इत्यादीनि सैन्यविमानानि सर्वाणि ताइवानजलसन्धिमध्ये उपस्थितानि आसन्, तथा च २७ सैन्यविमानानाम् उड्डयनं "परिवेषणस्य" प्रवृत्तिं निर्मितवती द्वीपः ।