समाचारं

इरान्-देशस्य सार्वजनिक-स्वीकारस्य अनन्तरं सऊदी-अरब-देशः स्वस्य मौनं भङ्गं कृतवान्, ४८ घण्टाभ्यः न्यूनेन समये इजरायल्-देशः स्वस्य मनोवृत्तिं मृदु कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणदेशः एतावत्कालं यावत् किमर्थं कार्यवाही न कृतवान् इति विषये अमेरिकीगुप्तचरस्रोताः विश्लेषितवन्तः यत् इरान् सम्भवतः ओआइसी-सङ्घस्य विशेषसमागमस्य प्रतीक्षां करोति इति।

वर्तमानस्थितेः आधारेण अस्याः समागमस्य मध्यपूर्वस्य परिस्थितौ पर्याप्तः प्रभावः अवश्यमेव भवति ।

तत्र द्वौ स्थानौ ध्यानयोग्यौ स्तः।

एकतः सऊदी अरबदेशः अस्मिन् सत्रे स्वस्य मौनं भङ्गं कृत्वा प्रथमवारं हनियेहस्य हत्यायाः प्रतिक्रियाम् अददात् ।

सऊदी उपविदेशमन्त्री हुरैजी इत्यनेन उक्तं यत् एषा हत्या इराणस्य सार्वभौमत्वस्य "प्रत्यक्षं उल्लङ्घनम्" अस्ति तथा च सऊदी अरबदेशः एतादृशव्यवहारस्य दृढविरोधं करोति।

यद्यपि सऊदी अरबदेशः इजरायलविरुद्धं किमपि सैन्यकार्याणि आरभ्य इराणस्य सार्वजनिकरूपेण समर्थनं न कृतवान् तथापि वस्तुतः एतादृशं वक्तव्यं पूर्ववार्तायाः सदृशं यत् पुटिन् तेहरानदेशं प्रति सन्देशं प्रेषितवान्।

सन्देशः अस्ति यत् पुटिन् आशास्ति यत् इराणः संयमपूर्वकं प्रतिक्रियां दास्यति तथा च इराणं इजरायलस्य नागरिकानां उपरि आक्रमणं न कर्तुं सल्लाहं ददाति। एतत् वाक्यं संयमस्य विषये केन्द्रितं दृश्यते, परन्तु वस्तुतः "प्रतिक्रिया" इति शब्दः रूसस्य मनोवृत्तिं अधिकं प्रतिबिम्बयति इति भासते।