2024-08-09
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य वयं कुर्स्कस्य विषये निरन्तरं वदामः यत् पाठस्य आरम्भात् पूर्वं अस्माभिः व्याख्यातव्यं यत् कुर्स्क्-नगरे युद्धस्य विषये अधिकांशं वार्ताम् अद्यापि रूस-सर्वकारात्, आधिकारिक-माध्यमेभ्यः, अन्तर्जाल-माध्यमेभ्यः च आगच्छति | .सत्यस्य असत्यस्य च भेदः कठिनः अस्ति , लेखे उच्चतरविश्वसनीयतायाः सह सूचनां दातुं वयं यथाशक्ति प्रयतेम, परन्तु मित्राणि अपि भेदं कर्तुं याचयामः।
यद्यपि रूसस्य जनरल् स्टाफ् आफ् जनरल् स्टाफ् जनरल् गेरासिमोव् राष्ट्रपतिः पुटिन् इत्यस्मै स्वस्य प्रतिवेदने दावान् अकरोत् यत् कुर्स्क् क्षेत्रे युक्रेन-सेनायाः आक्रमणं नियन्त्रितम् अस्ति तथापि रूसस्य रक्षामन्त्रालयेन अपि अगस्त-मासस्य ८ दिनाङ्के वार्ता प्रकाशिता यत् युक्रेन-सेनायाः ४०० जनाः सन्ति तथा च ३२ बख्रिष्टवाहनानि नष्टानि आसन् कुर्स्कस्य कार्यवाहकराज्यपालः आन्द्रेई बेलोस्टोत्स्की इत्यनेन उक्तं यत् युक्रेन-सेना "एकं मीटर् अग्रे न गता, अपितु पश्चात्तापं कुर्वती आसीत्" तथापि अन्तर्जालतः सूचना, विशेषतः युक्रेन-सैनिकानाम् ग्रहणस्य दृश्यसाक्ष्यात् न्याय्यम् photos with road signs, युक्रेन-सेना अद्यापि अग्रे गच्छति, तस्य नियन्त्रणे स्थितः क्षेत्रः च ४३० वर्गकिलोमीटर् अतिक्रान्तः अस्ति ।