समाचारं

इजरायलविरुद्धं प्रतिशोधः अद्यापि न आरब्धः, परन्तु प्रथमं इरान्-देशस्य अन्तः कलहः अस्ति नूतनः राष्ट्रपतिः मेजस्य उपरि थप्पड़ं मारयति, खामेनी इत्यस्मै आव्हानं करोति च।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हमास-नेता हनीयेहस्य हत्या अभवत्, ततः प्यालेस्टाइन-इजरायल-योः स्थितिः नूतनपदे प्रविष्टा । अन्येषां पुरतः थप्पड़ं मारितः इरान्देशः इजरायल्-देशात् प्रतिशोधं प्राप्तुं सज्जः अस्ति ।तथा च यदा बाह्यजगत् अनुमानं कुर्वन् आसीत् यत् इराणदेशः केवलं दूतावासस्य बमप्रहारस्य प्रतिक्रियारूपेण इव गतिभिः गमिष्यति वा इति तदा एव इराणदेशः आन्तरिकरूपेण कलहं कर्तुं आरब्धवान्। इरान्-देशस्य नूतनराष्ट्रपति-पेझिचियान्-खामेनी-योः मध्ये मतभेदाः अधिकाधिकं गम्भीराः भवन्ति ।

यतः इरान् इजरायल्-विरुद्धं प्रतिकारं करिष्यति इति घोषितवान्, तस्मात् प्रथमं हमास-हौथी-इत्यादिभिः मित्रराष्ट्रैः सह सामूहिकं समागमं कृतवान्, ततः देशे बहुधा अभ्यासं कृतवान्, समये समये अनेकानि क्षेपणानि प्रक्षेपितवान् इजिप्ट्-देशेन अद्यैव नवीनतमा सूचना जारीकृता, यत्र देशात् विमानयानानि इराणस्य वायुक्षेत्रस्य उपरि विशिष्टकालेषु उड्डयनं न कुर्वन्तु इति आवश्यकम्, यतो हि इरान् सैन्य-अभ्यासं कुर्वन् अस्ति

इराणस्य इजरायलस्य च नेतृत्वे "प्रतिरोधचापस्य" सम्बन्धः अधिकाधिकं तनावपूर्णः जातः इति दृष्ट्वा क्रमशः इजरायल-इरान्-योः मित्रराष्ट्रत्वेन अमेरिका-रूसयोः अपि शीघ्रमेव वास्तविकं परिहरितुं उभयोः पक्षयोः शान्तं, संयमितं च भवितुं सल्लाहः दत्तः अस्ति मध्यपूर्वे युद्धम्। इजरायले नेतन्याहू बाइडेन् च परस्परं सन्तुष्टौ न स्तः इति वक्तुं नावश्यकता वर्तते, नेतन्याहू च कठिनं वृत्तिम् आग्रहयति। इरान्-देशे किमपि दोषः दृश्यते ।

[ईरानस्य नूतनः राष्ट्रपतिः पेझिचियान्] ।