समाचारं

युक्रेनदेशः कुर्स्क्-नगरे बफर-क्षेत्रं निर्मातुम् अर्हति! मेदवेदेवः कठोररूपेण वदति- शब्दाः न गण्यन्ते इति दुःखम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथावत् सार्वजनिकप्रतिवेदनानां विषयः अस्ति, युक्रेनस्य "आक्रामकतायाः" निन्दां निरन्तरं कर्तुं विहाय, कुर्स्क-नगरस्य स्थितिं प्रति क्रेमलिन-संस्थायाः किमपि सारभूतं प्रतिक्रियां न दृष्टवन्तः, न्यूनातिन्यूनं रूसीसेनायाः प्रबलं प्रति-आक्रमणं न, न च किमपि दृश्य-साक्ष्यं दर्शयति | कि कुर्स्क-नगरे युक्रेन-सेनायाः प्रगतिः नियन्त्रिता अस्ति (जनरल् गेरासिमोवस्य वक्तव्यं चिरकालात् खण्डितम् अस्ति) ।

युक्रेनदेशः समग्रतया मौनम् अस्ति, परन्तु विच्छिन्नसूचनाः प्रकाशिताः भवितुं आरब्धाः, यत्र अग्रपङ्क्तिसैनिकानाम् छायाचित्राणि सन्ति युक्रेनदेशस्य सेनापतिः जनरल् सिल्स्की इत्यनेन "आदिमक्षेत्रे" कार्यं कुर्वन् इति फोटो प्रकाशितम्। .

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्वस्य नवीनतमेन भिडियोभाषणे घोषितवान् यत्, "रूसः एव अस्माकं भूमिं प्रति युद्धं आनयत्, तेषां कृते इदानीं तेषां कृते अनुभूतव्यम्" इति अतीव प्रभाविणः सन्ति। इदानीं अस्माकं देशस्य आवश्यकता एव एतत् एव।" ज़ेलेन्स्की इत्यनेन कुर्स्कस्य उल्लेखः न कृतः, परन्तु एते शब्दाः युक्रेन-सेनायाः आलोचना इति मन्यन्ते स्म। कुर्स्कस्य प्रतिक्रियायाः "आक्रमणम्"।