समाचारं

ब्लिन्केन् इजरायल्-देशं चेतवति यत् २४ घण्टाभिः अन्तः बहु-मोर्चा-आक्रमणस्य सामनां करिष्यति, सर्वे अमेरिकीसैनिकाः मध्यपूर्वं गतवन्तः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-देशः इरान्-लेबनान-देशयोः वायुप्रहारं कृतवान्, यत्र द्वौ वरिष्ठौ अधिकारिणौ मृतौ, मध्यपूर्वस्य बहवः सशस्त्रसमूहाः अपि आक्षिप्ताः । अधुना एव ब्लिन्केन् इत्यनेन प्रकाशितं यत् इजरायल्-देशः बहुषु मोर्चेषु प्रतिकारस्य सम्भावनायाः सामनां करिष्यति । अमेरिकीसैन्यस्य सेनापतिना अमेरिकीविमानवाहकद्वयं मध्यपूर्वं आनयत् इजरायल-कजाकिस्तानयोः युद्धात् परं अमेरिका-देशेन कृतं बृहत्तमं कार्यवाही अपि सम्प्रति अयं मध्यपूर्वः युद्धस्य सामनां कुर्वन् अस्ति

अमेरिकी विदेशसचिवः एण्टोनी ब्लिन्केन्

कतिपयदिनानि पूर्वं अमेरिकीमाध्यमेन एषा वार्ता भग्नवती यत् अमेरिकीविदेशसचिवः ब्लिङ्केन् जी-७-देशानां विदेशमन्त्रिभ्यः अवदत् यत् इराण-लेबनान-आदि-देशैः इजरायल्-विरुद्धं प्रतिकारात्मक-कार्याणि अगस्त-मासस्य ५ दिनाङ्कात् पूर्वमेव आरभ्यन्ते, इजरायल्-देशः स्थितिं सम्मुखीकुर्वति | बहुमोर्चेषु आक्रमणस्य। अस्मिन् विषये अमेरिकीसैन्यं इजरायलस्य सुरक्षारक्षणार्थं आवश्यकानि उपायानि करिष्यति।

इजरायल् इत्यनेन इरान्-लेबनान-देशयोः क्रमशः वायुप्रहारः कृतः, यस्य परिणामेण हमास-नेता हनीयेह-हिजबुल-सैन्यसेनापतिः शुकुर्-इत्येतयोः मृत्योः अभवत्, ततः परं इराणः क्रुद्धः अभवत्, इजरायल्-देशे आक्रमणं कर्तुं प्रतिज्ञां कृतवान् तेषां नागरिकान् मध्यपूर्वस्य एतान् देशान् यथाशीघ्रं त्यक्त्वा गन्तुं शक्नुवन्ति।

इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन इजरायल्-देशे एव आक्रमणस्य आदेशः दत्तः इति कथ्यते । तस्मिन् एव काले इराक्-देशे हमास्, हिज्बुल, हुथी, इस्लामिक-प्रतिरोध-सङ्गठनम् इत्यादयः चत्वारि सशस्त्र-सङ्गठनानि अपि इजरायल्-देशस्य विरुद्धं प्रतिकारं करिष्यन्ति इति घोषितवन्तः अस्मिन् समये इजरायल्-देशेन जन-आक्रोशः उत्पन्नः इति वक्तुं शक्यते ।