समाचारं

"लोन् बोट्" इत्यस्मिन् "कोष्ठक्रमाङ्कः ८" कः अस्ति ? गु Xixing यस्य रोचते सः न रोचते एषा युक्तिः सर्वाधिकं प्रभावी अस्ति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के "लोन् बोट्" इति टीवी-मालायां जियाङ्गसु-उपग्रह-टीवी-इत्यत्र प्रसारणं निरन्तरं भवति स्म । यथा यथा कथानकं प्रगच्छति तथा तथा नाटकस्य प्रशंसकानां मध्ये पुरुषनायकस्य गुप्तचरं ग्रहीतुं साहाय्यं कर्तुं उन्मादः अपि भवति । गुप्तः "कोष्ठक्रमाङ्कः ८" कः ? मया दृष्टं यत् बहवः नाटकप्रशंसकाः एतावता प्रसारितस्य कथानकस्य आधारेण "कोष्ठक्रमाङ्कस्य ८" कोऽस्ति इति सिद्धयितुं विस्तृतविश्लेषणस्य उपयोगं कुर्वन्ति। केचित् गरुड इति वदन्ति, केचन भ्राता इति वदन्ति, केचित् भगिनी इति अपि वदन्ति ।

वस्तुतः "Lone Boat" इति टीवी-श्रृङ्खलायाः विषयं गृहीत्वा वयं सहजतया एतत् "Cell No. 8" इति ज्ञातुं शक्नुमः । नाटकस्य विषयः कः ? मया पूर्वमेव मम पूर्वनाटकसमीक्षाद्वये मम विचाराणां चर्चा कृता अस्ति एषा टीवी-श्रृङ्खला वास्तवतः गुप्तचरयुद्धकथानां माध्यमेन पात्रेषु "चीनी-ऐतिहासिक-भावना" इत्यस्य मूर्तरूपं कथयितुम् इच्छति अस्य "चीनी-ऐतिहासिक-भावनायाः" महत्त्वं प्रस्तुतयन्ति ।

यदि वयं एतां अवधारणां मनसि कृत्वा "Lone Boat" इति पश्यामः तर्हि पात्राणां तेषां कथानां च गहनतया अवगमनं भविष्यति। एतस्याः अवधारणायाः आधारेण भवन्तः सहजतया ज्ञातुं शक्नुवन्ति यत् "कोष्ठकसंख्या ८" कोऽस्ति । प्रथमं वदामः यत् अस्याः टीवी-मालायां आध्यात्मिकः मेरुदण्डः कः अस्ति । स्पष्टतया शिक्षकः झाङ्ग फेङ्गी इत्यनेन अभिनीतः गु क्षिक्सिङ्ग् इति नाटकस्य आध्यात्मिकमेरुदण्डः अस्ति । गु Xixing इति नाम वस्तुतः अस्य पात्रस्य विषये पटकथालेखकस्य दृष्टिकोणं प्रकाशयति - ध्वनिः उच्चैः अस्ति किन्तु गजः अदृश्यः अस्ति।