समाचारं

लुओ शिफाङ्गः ओलम्पिक-अभिलेखान् भङ्ग्य त्रिवारं स्वर्णपदकं प्राप्तवान् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लुओ शिफाङ्गस्य स्नैच् स्कोरः १०७ किलोग्रामः, क्लीन् एण्ड् जर्क् स्कोरः १३४ किलोग्रामः, कुलस्कोरः २४१ किलोग्रामः च सर्वे ओलम्पिक-अभिलेखान् भङ्गं कृतवन्तः । तस्मिन् एव काले सा महिलानां ५९ किलोग्रामभारउत्थापनस्य कुलस्य विश्वविक्रमधारका अपि अस्ति!


लुओ शिफाङ्गः उत्सवं कर्तुं लहराति स्म

अगस्तमासस्य ८ दिनाङ्के सायंकाले घोरस्पर्धायाः अनन्तरं हुनान्-क्रीडकः लुओ शिफाङ्गः पेरिस्-ओलम्पिक-भार-उत्थापन-स्पर्धायां महिलानां ५९ किलोग्राम-स्वर्णपदकं प्राप्तवान् अस्मिन् ओलम्पिकक्रीडायां स्वर्णपदकम्।

१० वर्षे सा विद्यालयस्य क्रीडासमागमे भागं गृहीतवती, सा प्रायः हौ झीहुई इत्यस्य कनिष्ठा भगिनी अभवत् ।

लुओ शिफाङ्गस्य भारउत्थापनेन सह सम्बन्धः १० वर्षीयायाः विद्यालयक्रीडामेलनेषु भागग्रहणेन सह निकटतया सम्बद्धः अस्ति । २०११ तमे वर्षे युटियन-मध्यविद्यालयेन आयोजिते विद्यालयक्रीडासमागमे लुओ शिफाङ्गः भागं गृहीतवान्, स्प्रिन्ट्-क्रीडायां प्रथमस्थानं प्राप्तवान्, प्रमाणपत्राणि च प्राप्तवान् ।


लुओ शिफाङ्ग इत्यनेन प्राप्ताः पुरस्काराः

३० जुलै दिनाङ्के क्षियाओक्सियाङ्ग मॉर्निङ्ग् न्यूज् इत्यस्य एकः संवाददाता चेन्झौ-नगरस्य गुइयाङ्ग-मण्डले लुओ शिफाङ्ग् प्राथमिकविद्यालये शारीरिकशिक्षायाः शिक्षकः हुआङ्ग यान्हुआ इत्यनेन सह मिलितवान् । विद्यालयस्य क्रीडासङ्घस्य लुओ शिफाङ्गस्य विजयेन हुआङ्ग यान्हुआ अतीव प्रभावितः अभवत् ।"तस्याः विस्फोटकशक्तिः अतीव प्रबलः अस्ति, अन्यान् छात्रान् च स्प्रिन्ट्-क्रीडायां दूरं त्यजति।"

विद्यालयस्य क्रीडासमागमस्य अनन्तरं गुइयांग् काउण्टी एमेच्योर स्पोर्ट्स् स्कूलस्य प्रशिक्षकः ताङ्ग शुगुआङ्गः अध्यापिका हुआङ्ग इत्यनेन सह सम्पर्कं कृत्वा पृष्टवान् यत् तस्मिन् समये तस्याः भारोत्तोलनप्रतिभानां विषये किमपि अनुशंसाः सन्ति वा इति। "लुओ शिफाङ्गस्य ठोस मांसपेशी, सुप्रमाणयुक्ता आकृतिः, प्रबलविस्फोटकशक्तिः च अस्ति। सा क्रीडाविद्यालयस्य चयनस्य आवश्यकतानां कृते अतीव उपयुक्ता अस्ति अन्येषां परिचर्या च।

हुआङ्ग यान्हुआ स्मरति यत् एकदा शारीरिकशिक्षावर्गे सा छात्रान् स्कन्धस्य असुविधायाः कारणात् उष्णताव्यायामान् कर्तुं पृष्टवती, सा च किञ्चित्कालं विश्रामं कर्तुं ध्वजस्तम्भस्य अधः उपविष्टवती अस्मिन् समये लुओ शिफाङ्गः आगत्य अध्यापिकां पृष्टवान् यत् तस्याः साहाय्यस्य आवश्यकता अस्ति वा इति, ततः शिक्षकस्य स्कन्धयोः मालिशस्य उपक्रमः कृतः ।


चित्रे लुओ शिफाङ्ग प्राथमिकविद्यालये शारीरिकशिक्षायाः शिक्षकः हुआङ्ग यान्हुआ दृश्यते

शिक्षकः हुआङ्ग यान्हुआ प्रथमं लुओ शिफाङ्गस्य पितुः लुओ ज़ान्जुन् इत्यस्य सल्लाहं दूरभाषेण प्राप्तवान्, ततः सप्ताहान्तस्य उपयोगेन तस्य समीपं गत्वा लुओ ज़ान्जुन् इत्यनेन सह चर्चां कृतवान् यत् लुओ शिफाङ्ग इत्यस्य भारं उत्थापयितुं अनुशंसितवान्।

आरम्भे लुओ ज़ान्जुन् इत्यस्य अपि काश्चन चिन्ताः आसन् सः चिन्तितः आसीत् यत् फाङ्गफाङ्गः अतितरुणः अस्ति तथा च भारोत्थाने भागं ग्रहणं तस्याः सामान्यवृद्धिं प्रभावितं कर्तुं शक्नोति इति । परन्तु यदा अहं ज्ञातवान् यत् व्यायामस्य वृद्धौ विकासे च केचन सकारात्मकाः प्रभावाः भविष्यन्ति तदा अहं तदनुमोदितवान् । "शिक्षकाः प्रशिक्षकाः च व्यावसायिकाः सन्ति, अहं बालकान् भवतः हस्ते त्यजामि।"

हुआङ्ग यान्हुआ इत्यनेन लुओ शिफाङ्ग इत्यस्य ताङ्ग शुगुआङ्ग इत्यस्य प्रशिक्षकत्वेन अनुशंसितम्, ताङ्ग शुगुआङ्ग् अपि लुओ शिफाङ्ग इत्यस्य बोधप्रशिक्षकः अभवत् ।एतेन अनुशंसया लुओ शिफाङ्गस्य पौराणिकं भारोत्थानवृत्तेः आरम्भः अभवत् ।लुओ यान्हुआ स्मरति यत् युवानां प्रतिभानां चयनार्थं विद्यालयम् आगतानां प्रशिक्षकाणां मध्येहौ झीहुइ इत्यस्य प्रथमः प्रशिक्षकः ली ज़िपिङ्ग् अपि तेषु अन्यतमः अस्ति. लुओ शिफाङ्गस्य निरीक्षणानन्तरं तस्य वरिष्ठभ्राता ली ज़िपिङ्ग् अपि हुआङ्ग यान्हुआ इत्यस्मै चिडयति स्म यत् "भवन्तः मम कृते फाङ्गफाङ्गस्य अनुशंसा किमर्थं न कुर्वन्ति?"

३० जुलै दिनाङ्के यदा प्रशिक्षकः ताङ्ग शुगुआङ्गः शिक्षकः च हुआङ्ग यान्हुआ च Xiaoxiang Morning News इत्यस्य संवाददात्रे एतत् अतीतं घटनां स्मरणं कृतवन्तौ तदा ते स्मितं कृत्वा अवदन् यत् Hou Zhihui तथा Luo Shifang इत्येतौ द्वौ अपि Guiyang No. 3 Middle School इत्यस्य भारोत्थानदलात् बहिः आगतवन्तौ, तथा च... ते द्वयोः देशस्य कृते मिलित्वा कार्यं कर्तुं प्रतीक्षन्ते स्म।

पिता लुओ ज़ान्जुन् : १.

अहं बाल्यकालात् एव अनुजस्य रक्षणं करोमि, अहं च बालः यः मम सहपाठिभिः “अस्पृश्यः” अस्ति ।

३० जुलै दिनाङ्के क्षियाओक्सियाङ्ग मॉर्निङ्ग् न्यूज् इत्यस्य एकः संवाददाता चेन्झौ-नगरस्य गुइयाङ्ग-मण्डलस्य चोङ्ग्लिङ्ग्-नद्याः शाङ्गताङ्ग-ग्रामे आगतः, यत्र ते लुओ शिफाङ्गस्य पितरं लुओ ज़ान्जुन्-इत्यनेन सह मिलितवन्तः लुओ ज़ान्जुन् स्मरणं कृतवान्,यदा लुओ शिफाङ्गः बाल्यः आसीत् तदा तस्याः व्यक्तित्वं बालकवत् आसीत्यदा तस्याः अनुजः उत्पीडितः भवति स्म तदा सा उत्थाय साहाय्यं करोति स्म, सा बालिका भवति स्म यस्याः समवयस्काः अपराधं कर्तुं न शक्नुवन्ति स्म ।


लुओ शिफाङ्गस्य परिवारः तम्बाकूपत्राणां संसाधनं कुर्वन् अस्ति

लुओ शिफाङ्गस्य जन्म २००१ तमे वर्षे एप्रिलमासे अभवत् ।सा परिवारे द्वितीयः ज्येष्ठः बालकः अस्ति, तस्याः अग्रजः, अनुजः च अस्ति । लुओ शिफाङ्गः युवावस्थायां तुल्यकालिकरूपेण बलवान् आसीत्, तस्याः अनुजः तु सुकुमारतरः आसीत् । तस्मिन् समये प्रतिवेशिनः गृहे एकः लघुः बालकः आसीत् यः लुओ शिफाङ्गस्य समानवयसः आसीत् सः लुओ शिफाङ्गस्य अनुजस्य उत्पीडनं कर्तुं रोचते स्म । एकदा अनुजस्य ताडनस्य अनन्तरं सः लुओ शिफाङ्ग इत्यस्मै स्थितिं अवदत् । लुओ शिफाङ्गः बालकं प्राप्य निगूढं कर्तुं गृहं प्रेषितवान् । लुओ शिफाङ्गः बालकस्य गृहात् न निर्गतवान् यावत् सः पुनः स्वस्य अनुजस्य उत्पीडनं न करिष्यति इति प्रतिज्ञां न कृतवान् ।


लुओ शिफाङ्गस्य (वामतः प्रथमं) अग्रजः अनुजः च सह एकः फोटो

पितामही अपि लुओ शिफाङ्गस्य बाल्यकालस्य विषये रोचककथाः कथयति स्म । एकदा लुओ शिफाङ्गः स्वमातुलस्य गृहे क्रीडति स्म ततः ते मिलित्वा फोटोग्राफं गृह्णन्ति। "सा क्षणमात्रेण गृहं धावितवती, १० सेकेण्ड्-तः न्यूनेन समये च पुनः आगता।" समूह फोटो। पश्चात् लुओ शिफाङ्गः व्याख्यातवान् यत् यदि अहं गृहं गच्छन् मम जूताः धारयितुं छायाचित्रकारः गच्छति तर्हि अहं छायाचित्रं ग्रहीतुं असमर्थः न भविष्यामि वा?

एषः "प्रसिद्धः दृश्यः" पश्चात् प्रायः परिवारेण उल्लिखिता रोचककथा अभवत् ।

लुओ शिफाङ्गस्य पिता लुओ ज़ान्जुन् बहुवर्षेभ्यः तम्बाकूकृषकः अस्ति ।

चुङ्ग लिङ्ग-नद्याः क्षेत्रे ग्रामिणः कार्याय बहिः गच्छन्ति वा गृहे तम्बाकू-उत्पादनं वा कुर्वन्ति । लुओ ज़ान्जुन् अपि युवावस्थायां गुआङ्गडोङ्ग-नगरं गतः ।

लुओ ज़ान्जुन् सम्प्रति ५० एकरेषु तम्बाकूक्षेत्रेषु कृषिं करोति, व्ययस्य कटौतीं कृत्वा अपि सः वर्षे एकलक्षयुआन्-अधिकं अर्जयितुं शक्नोति । तम्बाकूपत्राणां वर्धनं कठिनं कार्यम् अस्ति, जूनमासस्य आरम्भात् जुलैमासस्य मध्यभागपर्यन्तं पिकिंग् आरभ्यते । तम्बाकूपत्राणि कटयित्वा तम्बाकूकृषकैः तम्बाकूकाण्डानि छित्त्वा, काण्डानि खनितुं, मृत्तिकां परिवर्तयितुं, ततः तण्डुलरोपणार्थं समयः ग्रहीतव्यः भवति

लुओ शिफाङ्गः बाल्यकालात् एव कष्टानि सहितुं समर्था आसीत् यदा सा सप्त-अष्टवर्षीयः आसीत् तदा सा तम्बाकूक्षेत्रेषु कार्यं कर्तुं स्वमातापितरौ साहाय्यं कर्तुं समर्था आसीत् ।"फाङ्गफाङ्गः तम्बाकू-काण्डानां कटने उत्तरदायी अस्ति, तस्याः भ्राता च काण्डानि खनितुं उत्तरदायी अस्ति।"

एतेषां अनुभवानां कारणात् एव लुओ शिफाङ्गः कर्मठः चरित्रं विकसितवान् । लुओ शिफाङ्गः भारउत्थापकः अभवत् ततः परं तस्याः पिता प्रायः चिन्तयति स्म यत् सा अति परिश्रमं करोति इति, सा च अवदत् यत् यदि सा सहितुं न शक्नोति तर्हि सा गृहं गन्तुं शक्नोति इतिलुओ शिफाङ्गः स्वपितरं सान्त्वितवान् यत् - भारोत्थानं सिगरेट्-उत्पादनम् इव कठिनं नास्ति, अतः तस्याः परिवारेण तस्याः चिन्ता न कर्तव्या ।

एतानि वदन् लुओ ज़ान्जुन् इत्यस्य मुखं स्मितेन पूरितम् आसीत् । "फङ्गफाङ्गः अतीव बलवान् अस्ति, येन सा वृद्धावस्थायां कष्टानां सम्मुखीभवति तदा सहजतया न त्यजति।"

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Song Hui शीर्षकं चित्रं च स्रोतः: Xinhua News Agency चित्रसम्पादकः: Xu Jiamin

स्रोतः लेखकः जिओक्सियाङ्ग मॉर्निंग न्यूज