समाचारं

एकः पुरुषः प्रथमश्रेणीयाः बालटिकटं क्रीत्वा स्वयमेव उपविष्टवान्, परन्तु कण्डक्टरः तस्मै २० निमेषान् प्रतीक्षितुं सल्लाहं दत्तवान्! नेटिजनाः घटं भर्जयन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् G72 उच्चगतिरेलयाने एकः वयस्कः पुरुषः बालटिकटं गृहीत्वा प्रथमश्रेणीयाः आसने उपविष्टः आसीत् कण्डक्टरः तम् पुरुषं स्वस्य साधारणपीठं प्रति प्रत्यागन्तुं पृष्टवान्, परन्तु सः पुरुषः अचलः आसीत् . भिडियायां कण्डक्टरः तस्य पुरुषस्य सह वार्तालापं कुर्वन् आसीत् - "भवन्तः यस्मिन् आसने उपविष्टाः सन्ति तत् बालटिकटम् अस्ति वा सः पुरुषः उत्तरितवान् यत् "अहं स्वीकुर्वन् अस्मि" इति। "वयस्कस्य भाडा बालटिकटस्य समानम् अस्ति।"भाडा अर्धं भेदः अस्ति वा? " रेलयानचालकः अवदत् यत् सः २० निमेषान् यावत् तस्य सह संवादं कुर्वन् आसीत्।यदि सः पुरुषः भाडां दातुं न अस्वीकृतवान् , नियमविधानानुसारं स्टेशनेन सम्पादितं स्यात्।
वीडियो प्रकाशकस्य मते अगस्तमासस्य ५ दिनाङ्के सा गुइयाङ्ग उत्तरतः जी७२ उच्चगतिरेलयानं गृहीतवती तदा एषा घटना अभवत्। रेलयाने आरुह्य एव सा कण्डक्टरस्य एकेन पुरुषेण सह वार्तालापं कुर्वन्ती श्रुतवती । तस्य पुरुषस्य आसनं प्रथमश्रेणीयाः बालस्य अर्धमूल्यं टिकटम् आसीत् कण्डक्टरः तम् पुरुषं द्वितीयश्रेणीयाः आसने प्रत्यागन्तुं पृष्टवान्, परन्तु सः पुरुषः प्रत्यागन्तुं न अस्वीकृतवान्, परं विरामं यावत्, हुआइहुआ दक्षिणस्थानकं यावत् पुनः न परिवर्तत।
अगस्तमासस्य ६ दिनाङ्के संवाददाता रेलमार्गस्य ग्राहकसेवाहॉटलाइनं १२३०६ इति सम्पर्कं कृतवान् । कर्मचारिणः अवदन् यत् उच्चवेगयुक्तानि रेलपीठानि सर्वाणि आसनानि नियुक्तानि सन्ति, तस्य पुरुषस्य व्यवहारः च आसनं लङ्घयति, तस्य अनुमतिः नास्ति। सम्प्रति तेषां कृते किमपि प्रासंगिकं शिकायतुं न प्राप्तम् यदि ते एतादृशी स्थितिः सम्मुखीभवन्ति तर्हि ते रेलकर्मचारिभ्यः पुलिसं वा निवेदयितुं शक्नुवन्ति। "यदि मातापितरः स्वसन्ततिनां पालनं कर्तुम् इच्छन्ति, यदि प्रथमश्रेणीयाः आसनानां टिकटं भवति तर्हि मातापितरः प्रथमश्रेणीयाः आसनेषु उपविष्टुं टिकटं निर्मातुम् अर्हन्ति अन्यः चीनरेलवे ग्राहकसेवाकर्मचारिणः यदा कण्डक्टरः परीक्षते तदा एवम् अवदत् टिकटं दत्त्वा वयः वास्तविकवयोः सह न मेलति इति पश्यति, सः प्रतिस्थापनं याचयिष्यति। नेटिजनाः प्रश्नं कृतवन्तः यत् बालकेन सह आसनं परिवर्तयितुं किं न कुशलम्? अस्मिन् विषये बहवः नेटिजनाः तस्य पुरुषस्य चालनं खलु अतिशयेन इति मन्यन्ते स्म । "अयुक्तियुक्तैः जनानां सह तर्कः करणीयः समयस्य अपव्ययः। केवलं तान् ऋण-कालासूचौ स्थापयतु। पश्यन्तु यत् सः भविष्ये उच्चगति-रेल्-यानं ग्रहीतुं शक्नोति वा इति सदस्याः आसनानि परिवर्तयन्ति स्म न अनुमतम्? "किमर्थम् अयं पुरुषः बालानाम् प्रथमश्रेणीयाः आसने उपविष्टुं शक्नोति? सः यस्य बालकेन सह यात्रां करोति स्म, तस्य आसनं परिवर्तयति वा, अथवा अन्येन सह आसनं परिवर्तयति स्म?" seat." यदि बालकः द्वितीयश्रेणीयाः आसने उपविशति तर्हि बालस्य प्रथमश्रेणीयाः आसनस्य मूल्यान्तरं प्रत्यागमिष्यति वा? "केचन जनाः अद्यापि चिन्तयन्ति यत्, यदि बालानाम् अर्धमूल्यानां टिकटं पृथक् क्रेतुं न शक्यते तर्हि ते कथं क्रीणन्ति टिकटं ? "कथं भवन्तः पृथक् बालटिकटं क्रीणन्ति? यदा अस्माकं बालकः सहसा मया सह बहिः गन्तुं निश्चयं कृतवान् तदा अहं तस्यैव कृते टिकटं अपि क्रेतुं न शक्तवान् "सः कथं बालटिकटं क्रीत्वा प्रौढः भूत्वा उपविष्टवान्? किम्।" t ते सर्वे वास्तविकनाम्ना?न अतिशयेन प्राप्तम् “बालानां रेलयानस्य टिकटं कथं क्रेतव्यम्? रिपोर्टरस्य जिज्ञासायां ज्ञातं यत् ईएमयू रेलयानेषु बालटिकटं क्रयणकाले बालटिकटं ऊर्ध्वतायाः आयुः वा आधारितं न भवति तथा च पृथक् आसनं न धारयन्तः बालकाः टिकटधारकेन वयस्कयात्रिकेण निःशुल्कं वहितुं शक्यन्ते, तथा च भवितुमर्हति टिकटं क्रियन्ते सति पूर्वमेव क्रीताः अस्वीकरणम् : 6 वर्षाणाम् उपरि 14 वर्षाणाम् अधः बालकाः बाल-छूट-टिकटं क्रेतुं शक्नुवन्ति; बालासनानां कृते रियायती भाडा तत्सम्बद्धस्य आसनस्य प्रकाशितभाडायाः ५०% इति गण्यते द्वितीयश्रेणीयाः शय्यासनस्य कृते प्रकाशितभाडायाः गणना भवति यत् द्वितीयश्रेणीयाः शय्यासनानां कृते प्रकाशितभाडायाः गणना भवति यत् प्रकाशितभाडायाः ५०% न्यूनीकृत्य भवति द्वितीयश्रेणीयाः आसनस्य भाडानां गणना तदनुरूपशय्यासनस्य रूपेण भवति प्रकाशितभाडायाः प्रथमश्रेणीयाः आसनानां कृते प्रकाशितभाडायाः ५०% घटयित्वा। तस्मिन् एव काले बाल-छूट-टिकटस्य आरोहण-तिथिः, रेल-सङ्ख्या, आसन-वर्गः च सहितस्य प्रौढ-यात्रिकस्य धारितस्य टिकटस्य समानः भवेत्, आगमनस्थानकं च प्रौढ-यात्री-टिकटस्य आगमनस्थानकात् अधिकं दूरं न भवेत् . परन्तु अस्मिन् प्रसङ्गे "रेलयात्रीपरिवहनविनियमानाम्" प्रासंगिकप्रावधानानाम् अनुसारं, रेलवेपरिवहन-उद्यमस्य सहमतिम् विना निम्नवर्गीय-आसनानां टिकटं धारयन्तः जनाः उच्चवर्गीय-आसनेषु सवाराः सन्ति तथा मूल्यक्षयस्य शर्ताः न पूरयन्ति इति प्राधान्यव्यवहारः रेलयाने सवारः भवति। भाडासङ्ग्रहस्य अतिरिक्तं रेलमार्गपरिवहन उद्यमाः यात्राकृतस्य खण्डस्य कृते देयभाडायाः अतिरिक्तं ५०% भागं ग्रहीतुं शक्नुवन्ति । स्रोतः - आर्थिक टीवी लाइव प्रसारण, नेटिजन टिप्पणी, रेलवे 12306, आदि।
प्रतिवेदन/प्रतिक्रिया