समाचारं

शङ्घाईभाषां न सहते इति वदन् अहं यथाशक्ति शाङ्घाईनगरं प्रति गन्तुं न इच्छामि स्म ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं प्रायः शङ्घाईभाषायाः विषये काश्चन विचित्रकथाः शृणोमि यद्यपि अहं वदामि यत् अहं तस्मिन् ध्यानं दातुं अति आलस्यं करोमि तथापि मम हृदयं वस्तुतः आतङ्केन परिपूर्णम् अस्ति।

केचन जनाः शाङ्घाईभाषां एतावत् अप्रियं वदन्ति यत् तेषां कृते उदरेण, चक्करः, अत्यन्तं असहजता च भवति । अहं आश्चर्यचकितः अभवम्, शङ्घाईदेशीयः किमर्थम् एतावत् कुरूपः अस्ति? शङ्घाईभाषा एव पीढीतः पीढीपर्यन्तं प्रसारिता भाषा अस्मिन् अस्माकं संस्कृतिः, अस्माकं भावाः, अस्माकं जीवनं च समाविष्टम् अस्ति ।

यथा - बाल्ये मम दैनन्दिनजीवने मण्डारिनभाषा नासीत् ।

तदतिरिक्तं येषां बहिःस्थानां कृते शङ्घाई-भाषां श्रुत्वा प्रतिकूलप्रतिक्रियाः भवन्ति, यतः ते जानन्ति यत् ते शाङ्घाई-नगरात् आगच्छन्ति, ते किमर्थं मानसिकरूपेण सज्जाः भवितुम् न शक्नुवन्ति ? अत्र शाङ्घाईनगरे शङ्घाईभाषां वक्तुं सामान्यं न वा ?

शाङ्घाई-भाषा कुरूपा अस्ति, अतः अहं शाङ्घाई-नगरं न गन्तुं निश्चयं कृतवान्, अतः तत् कुशलम् । अत्र बहवः बहिःस्थाः अपि सन्ति ये वदन्ति यत् ते शङ्घाई-भाषां न सहन्ते, ते च शङ्घाई-नगरं निपीडयितुं यथाशक्ति प्रयतन्ते । अहं केवलं पृच्छितुम् इच्छामि, किमर्थम् एतत् ? शाङ्घाई-नगरं आकर्षकं, अनेके अवसराः सन्ति, धनं प्राप्तुं शक्नोति, विकासं कर्तुं च शक्नोति इति सर्वे जानन्ति । परन्तु यतः वयम् अत्र स्थातुं चयनं कुर्मः, तस्मात् भाषासहितं स्थानीयसंस्कृतेः प्रति अपि अधिकं आदरं सहिष्णुतां च न दर्शयितव्यम्?