समाचारं

इजरायल-माध्यमाः : मध्यस्थकूटनीतिज्ञाः वदन्ति यत् नेतन्याहू युद्धविरामसम्झौते मुख्यः बाधकः अभवत् तथा च हनीयेहस्य हत्या “विलम्बस्य रणनीतिः” अस्ति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] टाइम्स् आफ् इजरायल् इत्यस्य अनुसारं अगस्तमासस्य ७ दिनाङ्के मध्यस्थदेशानां त्रयः राजनयिकाः टाइम्स् आफ् इजरायल् इत्यस्मै अवदन् यत् युद्धविरामस्य बन्धकमुक्तिसम्झौतेः च वार्तायां इजरायलस्य वार्ताकारदलस्य विश्वसनीयतायाः अभावः आसीत् नेतन्या हू स्ववचनेन पुनः गतः इजरायलस्य विश्वसनीयतां क्षतिं कृतवान् ।

प्रतिवेदनानुसारं अधिकारिणः अवदन् यत् सम्पूर्णे वार्तायां इजरायलस्य वार्ताकाराः कतार-मिस्र-अमेरिका-मध्यस्थेभ्यः बहुवारं आश्वासनं दत्तवन्तः यत् इजरायल्-देशः सम्झौतेः भागं स्वीकुर्वितुं सज्जः अस्ति इति। परन्तु इजरायलप्रतिनिधिभिः ताः प्रतिबद्धताः "नेतन्याहू इत्यनेन सह परामर्शानन्तरं" निवृत्ताः । प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) कतिपयानि रियायतानि दत्तस्य अनन्तरं इजरायल-वार्तालापदलेन सौदाः सम्भवः इति सूचितं, परन्तु पश्चात् नेतन्याहू जुलै-मासस्य अन्ते नूतनं माङ्गं निर्गतवान् इति अधिकारिणः अवदन्।

एकः राजनयिकः इजरायलस्य टाइम्स् इति वृत्तपत्राय अवदत् यत्, "इजरायल-वार्ताकाराः मध्यस्थं कक्षे एकं वचनं वक्ष्यन्ति, ततः नेतन्याहू सार्वजनिकरूपेण तस्य विपरीतम् एव वक्ष्यति" अन्यः राजनयिकः अवदत् यत् इजरायल-वार्ताकाराः मध्यस्थेभ्यः वक्ष्यन्ति यत् नेतन्याहू-महोदयस्य टिप्पणीः अभिप्रेताः आसन् घरेलुप्रयोजनार्थं, परन्तु एतेन वार्तायां प्रभावः अभवत्, येन हमास-सङ्घस्य मध्यस्थानां च इजरायलस्य अभिप्रायस्य विषये शङ्का अभवत् इति ।

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं एते कूटनीतिज्ञाः अवदन् यत् वसन्तऋतौ मध्यस्थाः हमास-सङ्घं सम्झौतां प्राप्तुं मुख्यं बाधकं मन्यन्ते, मध्यस्थानां मध्ये वर्तमानं सहमतिः अस्ति यत् नेतन्याहू सम्झौतां प्राप्तुं मुख्यं बाधकं जातम् इति ते अवलोकितवन्तः यत् नेतन्याहू इत्यस्य नूतनाः माङ्गल्याः गतसप्ताहे हमास-पोलिट्ब्यूरो-नेतृणां हनियाहस्य हत्यायाः सङ्गतिः अभवत्।