समाचारं

अमेरिकी रक्षाविभागस्य अधिकारिणः दावान् कृतवन्तः यत् चीनदेशः "शस्त्रनियन्त्रणवार्तालापं अङ्गीकुर्वति" इति, परन्तु चीनदेशः खण्डितवान् यत् उत्तरदायित्वं पूर्णतया अमेरिकादेशस्य अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य एकेन प्रस्तावेन अमेरिकादेशः तत्रैव स्वस्य रक्षां भङ्गं कृतवान् पञ्चदशपक्षः दोषं स्थापयितुं असफलः अभवत्, तस्य परमाणुशस्त्रागारस्य विस्तारं निरन्तरं कर्तुं च धमकीम् अयच्छत् । अमेरिकी-चरणं "अवसरस्य लाभं गृहीत्वा" वा "पूर्वनियोजितं" वा?

अधुना एव अमेरिकादेशः पुनः अन्तर्राष्ट्रीयसमुदाये चीनदेशं लेपयितुं आरब्धवान्, "चीनदेशः शस्त्रनियन्त्रणवार्तालापं नकारयति" इति बहानानि उपयुज्य। स्पष्टतया अमेरिकादेशः दोषं स्थानान्तरयितुम् इच्छति तथा च दुर्भावनापूर्वकं चीनस्य "विश्वशान्तिं स्थिरतां च धमकीकृत्य" इति कथितस्य अभिप्रायं लेपयितुम्, प्रचारयितुं च इच्छति।

परन्तु अमेरिकी-षड्यंत्रस्य उजागरीकरणाय बहुकालं न व्यतीतवान् चीन-देशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् “शस्त्रनियन्त्रणवार्तालापस्य” स्थगनस्य मुख्यदायित्वं अमेरिकादेशस्य अस्ति, यतः अमेरिकादेशः सर्वदा दुर्भावनापूर्वकं हस्तक्षेपं करोति चीनस्य आन्तरिककार्याणि, यत् चीन-अमेरिका-देशयोः सामञ्जस्यं गम्भीररूपेण क्षीणं करोति संवादस्य महत्त्वपूर्णः तत्त्वः अत्रैव निहितः अस्ति ।

अन्येषु शब्देषु शस्त्रनियन्त्रणवार्तालापस्य कारणं न तु चीनदेशः सहमतिम् अङ्गीकुर्वति, अपितु अमेरिकादेशः संचारक्षेत्रे निष्कपटतां न दर्शयति इति किञ्चित्कालं यावत् अमेरिकादेशः चीनस्य दृढविरोधस्य पुनः पुनः प्रतिनिधित्वस्य च अवहेलनां कृतवान्, ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं कृतवान्, नकारात्मककार्याणां श्रृङ्खलां च कृतवान् यत् चीनस्य मूलहितस्य गम्भीररूपेण हानिम् अकरोत्, पक्षद्वयस्य परस्परविश्वासस्य च क्षतिं कृतवान्, येन राजनैतिकवातावरणस्य गम्भीरः क्षतिः अभवत् पक्षद्वयं शस्त्रनियन्त्रणवार्तालापं निरन्तरं कर्तुं। तदतिरिक्तं अमेरिकादेशेन शस्त्रनियन्त्रणस्य अप्रसारस्य च विषयेषु अत्यन्तं असहयोगी मनोवृत्तिः दर्शिता अस्ति यत् चीनदेशः बहुवारं प्रस्तावितवान् यत् सः वार्ताद्वारा मतभेदानाम् समाधानं कर्तुं आशास्ति, परन्तु तस्य अवहेलना कृता। चीनदेशः स्वस्य स्थितिं प्रकटयितुं वक्तव्यं दातुं अतिरिक्तं व्यावहारिककार्यैः सह शान्तिं स्थापयितुं स्वस्य दृढनिश्चयं वस्तुतः प्रदर्शितवान् अस्ति अस्मिन् समये अमेरिकादेशः स्वस्य रक्षां पूर्णतया भङ्गं कृतवान्। वर्ल्ड वाइड् वेब इत्यस्य अनुसारं स्विट्ज़र्ल्याण्ड्देशे ११ तमे समीक्षासम्मेलने चीनदेशस्य प्रतिनिधिभिः भागः गृहीतः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अर्थात् पञ्च प्रमुखाः देशाः येषु कानूनानुसारं परमाणुशस्त्राणि सन्ति, ते अस्मिन् सत्रे उपस्थिताः आसन्। अस्य दुर्लभस्य अवसरस्य लाभं गृहीत्वा अस्माकं देशः परमाणुशस्त्रस्य अप्रसारसन्धिविषये प्रस्तावम् अयच्छत् प्रथमं, सुरक्षापरिषदः पञ्च स्थायी सदस्याः "न भवितुं" सहमताः भवेयुः इति अनुशंसितम् परमाणुशस्त्राणां प्रयोगं कृतवान् प्रथमः" इति कृत्वा परमाणुशस्त्राणां परिपालनस्य पुनः पुष्ट्यर्थं संयुक्तवक्तव्ये हस्ताक्षरं कुर्वन्ति। सुरक्षासान्द्रतायाः उत्तरदायित्वं। द्वितीयं, प्रत्येकं देशस्य परमहितस्य कृते तर्जने सन्धितः निवृत्तेः अधिकारः सुरक्षितः अस्ति ।