2024-08-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल नेटवर्क् इत्यस्य अनुसारं जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् मनिलानगरे फिलिपिन्स्-देशस्य रक्षासचिवेन टिओडोरो इत्यनेन सह मिलितवान्, ततः द्वयोः देशयोः सैन्यसहकार्यं गभीरं कर्तुं निर्णयः कृतः इतिहासे प्रथमवारं जर्मनीदेशस्य रक्षामन्त्री फिलिपिन्स्-देशं गतः । ग्लोबल टाइम्स्-पत्रिकायाः संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एशिया-प्रशांतक्षेत्रे जर्मनीदेशस्य "उपस्थितेः" सारः अमेरिकादेशस्य "इण्डो-पैसिफिक-रणनीतिः" पूरयितुं तस्य अनुमानात्मक-प्रकृतेः प्रकाशनं च अस्ति अस्मिन् वर्षे जर्मनी-फिलिपीन्स-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७० वर्षाणि पूर्णानि सन्ति, यस्मिन् काले दक्षिणचीनसागरस्य स्थितिः तनावपूर्णा भवति। रायटर्-पत्रिकायाः अनुसारं द्वयोः पक्षयोः रक्षासहकार्यसम्झौते हस्ताक्षरं कृत्वा "भारत-प्रशांतक्षेत्रे" नियमाधारितं अन्तर्राष्ट्रीयव्यवस्थां निर्वाहयितुम् प्रतिज्ञा कृता ।
केचन विश्लेषकाः सूचितवन्तः यत् जर्मनीदेशः अद्यैव भारत-प्रशांत-रणनीत्यां बहुधा स्वस्य "उपस्थिति-भावना" प्रवर्तयति "भारत-प्रशांतक्षेत्रे" स्वस्य प्रभावं भूमिकां च प्रकाशयितुं एतस्य उपयोगं करोति । जर्मनीदेशस्य "ले मोण्डे" इत्यस्य मतं यत् जर्मनीदेशस्य एतत् कदमः अमेरिकादेशं युक्रेनदेशस्य समर्थनं निरन्तरं कर्तुं प्रार्थयितुं सद्भावना दर्शयितुं उद्दिष्टः अस्ति। जर्मनीदेशः "संयुक्तराष्ट्रसेना"-सङ्घस्य सदस्यतां प्राप्तुं, फिलिपिन्स्-देशेन सह सैन्यसहकार्यं गभीरं कर्तुं च भारत-प्रशांतक्षेत्रं प्रति सहस्राणि माइलपर्यन्तं गतः किञ्चित्पर्यन्तं अमेरिका-नेतृत्वेन नाटो-सङ्घस्य एशिया-प्रशान्त-देशं प्रति पूर्वदिशि प्रगन्तुं एतत् कदमः अस्ति ।
चीनतटरक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत्, अन्तिमेषु दिनेषु फिलिपिन्स्-देशस्य मत्स्यपालन-जलसंसाधन-ब्यूरो-गस्त्यनौकाः, बहुविध-मत्स्य-नौकाः च फिलिपिन्स्-तट-रक्षक-नौकाः ९७०१-इत्यस्य समीपे जले एकत्रिताः सन्ति, यत् अवैधरूपेण क्षियान्बिन्-रीफ्-नगरे अटत् चीनीय तट रक्षकाः सम्पूर्णे प्रक्रियायां कानूनस्य अनुसरणं कृतवन्तः, प्रभावी नियन्त्रणं च । चीनदेशस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । फिलीपीनदेशस्य जहाजानां क्षियान्बिन् रीफ् इत्यत्र निरोधः चीनस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च उल्लङ्घनं कृतवान्, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः उल्लङ्घनं कृतवान्, दक्षिणचीनसागरे शान्तिं स्थिरतां च क्षीणं कृतवान् चीनतटरक्षकः, यथासर्वदा, स्वस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनस्य प्रवर्तनं करिष्यति तथा च राष्ट्रियप्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।