समाचारं

२२०,००० इजरायलसैनिकाः बङ्करमध्ये प्रविश्य मध्यपूर्वे चीनदेशं प्रति द्वौ दूरभाषं कृतवन्तः ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हनीयेहस्य मृत्युः मध्यपूर्वे चूर्णस्य पिस्तौलस्य फ्यूजः अभवत् ईरानीसशस्त्रसेनायाः जनरल् स्टाफ्-प्रमुखेन सह वार्तालापं करोति।

इदानीं यदा अमेरिका-रूस-देशयोः व्यक्तिगतरूपेण संलग्नता अस्ति तदा युद्धं प्रारभ्यते ।अस्मिन् समये मध्यपूर्वदेशात् चीनदेशं प्रति द्वौ दूरभाषौ कृतौ।

हनीयेहस्य मृत्योः अनन्तरं इरान्-देशस्य नेतृत्वे "आर्क आफ् रेजिस्टेंस"-सैनिकाः तत्क्षणमेव अलार्मं कृतवन्तः, नेतारः च सामूहिकरूपेण तेहरान-नगरं प्रतिकार-उपायानां विषये चर्चां कर्तुं सभायाः कृते उड्डीयन्ते स्म अस्मिन् समये लेबनानदेशस्य हिज्बुल-सङ्घः इजरायल्-देशे पूर्वमेव गोलीकाण्डं कृतवान् आसीत् ।केवलं ७२ घण्टेषु न्यूनातिन्यूनं शतं रॉकेट् इजरायल्-देशं प्रति उड्डीयन्ते स्म ।

लेबनानस्य हिजबुलस्य प्रत्यक्षप्रतिक्रियायाः तुलने इराणः अधिकं सावधानः इति दृश्यते ५ दिनाङ्के ईराणस्य विदेशमन्त्रालयस्य प्रवक्तुः वक्तव्ये संयमस्य लेशः प्रकाशितः इव आसीत् यत् सः न इच्छति यत् स्थितिः वर्धते, परन्तु क्षेत्रीयं निर्वाहयितुम् इजरायल् इत्यस्मै दण्डः दातव्यः इति स्थिरता ।एतत् पूर्वमेव नाम न उक्त्वा जगति कथयति - वयं कार्यं करिष्यामः, परन्तु वयं यादृच्छिकरूपेण कार्यं न करिष्यामः।

इराणदेशः सर्वदा यत् इच्छति स्म तत् समग्रस्थितेः समर्थनं कृत्वा मुखं रक्षतु इति इराणस्य राष्ट्रपतिस्य मृत्योः पूर्वं इराणदेशः अमेरिकादेशस्य किञ्चित् प्रतीकात्मकं प्रतिशोधं कृतवान् ।, परन्तु अन्ततः तत् सहितवान्, तत् यतोहि राष्ट्रपतिस्य मृत्युः विमानदुर्घटनायाः कारणं भवितुम् अर्हति, परन्तु अस्मिन् समये हनियायाः मृत्युः वास्तविकः हत्या आसीत्, इजरायल् सर्वथा पलायितुं न शक्नोति।