समाचारं

१७ वर्षाणि साक्षात्कार-उद्योगं कम्पयितुं योग्यं वयः अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः महिलानां १० मीटर् मञ्चगोताखोरी अन्तिमस्पर्धायां चीनदेशस्य क्रीडकः क्वान् होङ्गचान् स्वर्णपदकं प्राप्तवान् । साक्षात्कारे सा स्वीकृतवती यत् सा केवलं "अर्धगदः" इति वक्तुं शक्नोति, केचन कार्याणि सम्यक् न कृताः इति च अवदत् । संवाददातुः चिन्तायाः विषये सा प्रतिवदति स्म यत् "एषः उत्तमः प्रश्नः, को न श्रान्तः?"

केभ्यः माध्यमेभ्यः पृष्टेभ्यः प्रश्नेभ्यः नेटिजनाः अपि असन्तुष्टिं प्रकटितवन्तः, ते केवलं उष्णविषयाणां चिन्तां कुर्वन्ति, क्रीडकानां परिश्रमस्य अवहेलनां च कुर्वन्ति इति विश्वासः। केचन जनाः शोचन्ति स्म यत् संशोधनयुगे संशोधनं अर्हन्तः जनानां समूहः मिलितुं साधु ।

क्वान् होङ्गचान् इत्यस्याः स्वर्णपदकस्य पृष्ठतः तस्याः ठोसप्रशिक्षणं, प्रतियोगितायाः प्रति गम्भीरदृष्टिकोणः च अस्ति । सा साक्षात्कारे स्वस्य प्रदर्शनस्य विषये असन्तुष्टिं प्रकटितवती, स्वस्य कृते स्वस्य कठोर आवश्यकताः दर्शयति स्म । तस्याः उत्तरे क्रीडाप्रतियोगितायाः विषये तस्याः व्यावसायिकदृष्टिकोणः अपि दर्शितः यत् अनेके नेटिजनाः अपि सामाजिकमाध्यमेषु क्वान् होङ्गचान् इत्यस्य प्रशंसाम् समर्थनं च कृतवन्तः, न केवलं क्षेत्रे उत्कृष्टप्रदर्शनस्य, अपितु क्रीडाप्रतियोगितायाः उच्चविस्मयस्य, सम्मानस्य च प्रशंसाम् अकरोत् व्यावसायिक मनोवृत्ति।