समाचारं

२० वर्षाणि यावत् मौनं कृत्वा कै शाओफेन् इत्यनेन उक्तं यत् सा च झाङ्ग जिन् च नाटकस्य कारणेन प्रेम्णा पतितवन्तौ इति अङ्गीकृतवती यत् तस्मिन् समये अस्माकं परस्परं किमपि दृश्यं नासीत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नटः नाटके प्रेम्णा पतितुं शक्नोति वा इति सर्वदा रहस्यं भवति, किं च अभिनेता नाटके भावात्मकदृश्यानां प्रति तत्क्षणमेव प्रतिक्रियां दातुं शक्नोति वा?

अगस्तमासस्य ७ दिनाङ्के ताओ सिन्रान् इत्यनेन एकस्मिन् विविधप्रदर्शने प्रकाशितं यत् सा एकदा चलच्चित्रस्य कारणेन लु यी इत्यस्य उपरि लज्जितः अभवत्, यदा तु कै शाओफेन् इत्यनेन प्रकटितं यत् सा चुम्बनदृश्यस्य समये एतावता घबराहटः आसीत् यत् सा निक चेउङ्गस्य सेट् इत्यत्र कम्पितवती, येन सा अतीव अनुभूयते स्म क्षम्यताम्‌।

नाटके कथायाः अतिरिक्तं पात्रेषु नटाः अपि अनिवार्यतया प्रभाविताः भवन्ति । परन्तु तस्याः उपरि झाङ्ग जिन् इत्यनेन सह नाटकस्य विषये प्रेम्णः आरोपः कृतः अस्ति, परन्तु कै शाओफेन् इत्यनेन २० वर्षेभ्यः डेटिङ्ग् इत्यस्य अनन्तरं सार्वजनिकरूपेण तत् अङ्गीकृतम् ।

चुम्बनदृश्यस्य समये निक चेउङ्गः यातनाम् अयच्छत्

बाह्यजगत् सर्वदा अभिनेतानां प्रवेशनिर्गमनयोः विषये ध्यानं ददाति, परन्तु यथा संलग्नाः अभिनेतारः तथा अभिनेतारः सर्वदा बोधयन्ति यत् जीवनं भूमिकां न पूरयति

परन्तु एन् लिङ्ग्रोङ्ग् इत्यस्य भूमिकायाः ​​सह उद्योगे प्रवेशं प्राप्तवती ताओ सिन्रान् इत्यनेन सह सहमतिः नासीत् यत् "रूज" इत्यस्य चलच्चित्रस्य निर्माणकाले छात्रायां स्वस्य मूर्तिः लु यी इत्यनेन सह दम्पतीं अभिनयितव्यम् आसीत् । तस्मिन् समये निर्देशकः द्वयोः परस्परं साक्षात्कारं कर्तुं पृष्टवान्, येन ताओ सिन्रान् तत्क्षणमेव लज्जितः अभवत्, ततः सः चलच्चित्रस्य निर्माणानन्तरं त्वरया पलायितवान्