समाचारं

Cui Kangxi vs Li Xiaopeng, ताइशान-दलस्य पङ्क्ति-परिवर्तनं रोचकं भवति, आक्रामकसंयोजनं च समायोजितव्यम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के शाण्डोङ्ग् ताइशान्-दलः काङ्गझौ-नगरं गतः, तस्य पुनरागमनानन्तरं कुई-काङ्ग्क्सी-महोदयस्य ली क्षियाओपेङ्ग्-क्लबस्य सामना भविष्यति । लाइनअपस्य दृष्ट्या लिआओ लिशेङ्गः पुनः आगतः, ताइशान्-दलस्य लाइनअप-मध्ये नूतनाः परिवर्तनाः भविष्यन्ति, एएफसी-चैम्पियन्स्-लीग्-प्लेअफ्-क्रीडायाः सज्जतां कर्तुं प्रशिक्षक-दलेन अवश्यमेव, अधिक-युवानां क्रीडकानां कृते क्रीडनस्य अवसराः प्राप्तव्याः |.

ताइशान्-दलः लीग-क्रीडायां क्रमशः द्वौ क्रीडौ हारितवान्, उभयक्रीडासु गोलं कर्तुं असफलः अभवत्, आक्रामकसमस्याः च स्पष्टाः आसन् । कुई काङ्ग्क्सी इत्यस्य पुनरागमनानन्तरं प्रथमः क्रीडा काङ्गझौ लायन्स् इत्यस्य विरुद्धं दूरस्थः क्रीडा आसीत् । काङ्गझौ लायन्स्-क्लबः अधुना उत्तमं प्रदर्शनं न करोति, अवरोहणं परिहरितुं च महता दबावेन वर्तते अस्मिन् गृहक्रीडायां अंकं प्राप्तुं लक्ष्यम् अस्ति ।

ताइशान्-दलः १३ तमे दिनाङ्के एएफसी-चैम्पियन्स्-लीग्-प्लेअफ्-क्रीडायां क्रीडति इति विचार्य, काङ्गझौ-विरुद्धे अस्मिन् क्रीडने दलस्य पङ्क्तिं समायोजयित्वा परिवर्तनीयम् चोटकारणात् द्वौ क्रीडौ त्यक्तवान् लियाओ लिशेङ्गः संयुक्तप्रशिक्षणे भागं ग्रहीतुं पुनः आगतः अस्ति सः काङ्गझौविरुद्धे क्रीडायां क्रीडितुं शक्नोति, आरम्भिकपङ्क्तौ पुनः आगमिष्यति इति अपेक्षा अस्ति। ताइशान्-दलस्य मध्यक्षेत्रस्य सम्यक् परिवर्तनस्य आवश्यकता वर्तते यत् मध्यक्षेत्रस्य जीवनशक्तिं निर्वाहयितुम् अस्ति युवानां खिलाडयः जिया फेइफन्, अब्दुर्सुली च इत्येतयोः अवसराः भवेयुः।