समाचारं

समाधानम् |.इरान् इजरायलविरुद्धं प्रतिकारं कर्तुं स्वस्य प्रतिज्ञां कथं सम्पादयिष्यति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ७ दिनाङ्कः : अद्यैव तेहराननगरे इराणस्य नूतनराष्ट्रपतिपेझिजियनस्य उद्घाटनसमारोहे भागं गृहीत्वा प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो इत्यस्य पूर्वनेता इस्माइल हनीयेहस्य हत्या इजरायल्-देशेन कृता। तस्य प्रतिक्रियारूपेण इरान्-देशः प्रतिकारं कर्तुं प्रतिज्ञां कृतवान्, ततः अमेरिका, ब्रिटेन, फ्रान्स इत्यादयः पक्षाः सम्बन्धितपक्षेभ्यः संयमं कर्तुं, स्थितिं वर्धयितुं परिहरितुं च आह्वानं कृतवन्तः

स्वराजधानीयां कृते हत्यायाः प्रतिक्रिया इरान् कथं भवेत्? अग्रिमे प्रादेशिकस्थितौ तस्य किं प्रभावः भविष्यति ? कृपया समाधानं पश्यन्तु——

"Arc of Resistance" समूहप्रतिक्रिया?

इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सचिवः अली अकबर अहमदियनः ईरानीमाध्यमेभ्यः साक्षात्कारे अवदत् यत् हनीयेहस्य हत्यायाः अनन्तरं "प्रतिरोधस्य चापस्य" सर्वे सदस्याः प्रतिकारात्मककार्येषु भागं गृह्णन्ति। "प्रतिरोधस्य चापः" इरान्-देशस्य नेतृत्वे इजरायल-विरोधी गठबन्धनम् अस्ति, तस्य सदस्येषु हमास-सङ्घः, लेबनान-हिज्बुल-सङ्घः, यमनस्य हुथी-सशस्त्रसेनाः, केचन इराकी-सैनिकाः च सन्ति

हनियाहस्य अतिरिक्तं इजरायल्-देशेन लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठस्य सेनापतिस्य अपि हत्या कृता । हिजबुल-नेता नस्रुल्लाहः ६ दिनाङ्के उक्तवान् यत् इजरायल्-देशेन हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिः फुआद् शुकुरस्य हत्यायाः "दृढः प्रतिशोधः" करिष्यति इति हौथी-राजब्यूरो-सदस्यः अवदत् यत् इजरायल-देशस्य प्यालेस्टिनी-लेबनान-हिजबुल-सेनापतयः च मारितानां प्रतिकारः "सर्वदिशातः" आगमिष्यति, "प्रतिरोधस्य चापः" च प्रतिकारं करिष्यति। हमासः ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् हनियायाः उत्तराधिकारी याह्या सिन्वरः हमास पोलिट्ब्यूरो इत्यस्य नेता अभवत् । अयं व्यक्तिः २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-नेतृत्वेन आक्रमणस्य मुख्यनियोजकानाम् एकः इति इजरायल्-देशेन गण्यते ।