समाचारं

अमेरिकनपुलिसः नागरिकानां च “परस्परस्य सहायतायाः रात्रौ” यथानिर्धारितं आगच्छति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लॉस एन्जल्स, अगस्तमासस्य ७ (रिपोर्टरः झाङ्ग शुओ) अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकनपुलिसस्य नागरिकानां च कृते "राष्ट्रीयरात्रिनिर्गमनम्" इति क्रियाकलापाः विभिन्नेषु स्थानेषु आयोजिताः, येषु अनेकेषां जनानां सहभागिता आकृष्टा अभवत्

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकनपुलिसस्य नागरिकानां च वार्षिकः “नेशनल् नाइट् आउट्” इति कार्यक्रमः विभिन्नेषु स्थानेषु आयोजितः । चित्रे कैलिफोर्निया-देशस्य सैन् गेब्रियल-नगरे पुलिस-नागरिकाणां “सहायता-रात्रिः” इति कार्यक्रमस्य दृश्यं दृश्यते । चीन न्यूज सर्विसस्य संवाददाता झाङ्ग शुओ इत्यस्य चित्रम्

पुलिस-नागरिकसहायतारात्रिः १९८४ तमे वर्षे अलाभकारीसंस्थायाः नेशनल् एसोसिएशन् आफ् टाउन वॉच् इत्यनेन आरब्धा, अमेरिकीपुलिससमुदाये वार्षिकः कार्यक्रमः अस्ति प्रतिवर्षं अगस्तमासस्य प्रथममङ्गलवासरे सम्पूर्णे अमेरिकादेशे पुलिसैः स्थानीयसमुदायस्य जनानां सह साक्षात्कारं कर्तुं, पुलिस-नागरिकाणां मध्ये परस्परं अवगमनं विश्वासं च वर्धयितुं, अपराध-विरुद्धं मिलित्वा युद्धे परस्परं साहाय्यं कर्तुं च रङ्गिणः पुलिस-प्रदर्शनानि अन्ये च क्रियाकलापाः भवन्ति .

अमेरिकादेशस्य कैलिफोर्निया-देशस्य लॉस एन्जल्स-मण्डले चीन-जनसंख्यायुक्तस्य अल्हम्ब्रा-नगरस्य पुलिस-विभागेन अस्मिन् वर्षे "नाइट् आफ् वॉच एण्ड् हेल्प्" इति आयोजनं पुलिस-स्थानकस्य सम्मुखे स्थितात् पुलिस-स्थानकात् विस्तृत-सामुदायिक-उद्यानं प्रति स्थानान्तरितम् चीनसमाचारसेवायाः संवाददातृणा सह साक्षात्कारे अलहम्ब्रापुलिसविभागस्य निरीक्षकः रोड्नी कास्टिलो इत्यनेन उक्तं यत् अस्मिन् वर्षे “पुलिस-नागरिकाणां कृते सहायतायाः रात्रौ” तस्मिन् दिने सायं ६ वादने आरब्धा सार्धद्वयघण्टापर्यन्तं च अभवत् are projects such as display and experience of police vehicles and equipment, police dog working demonstrations, etc. पुलिसैः "संदिग्धान्" कथं अवरुद्ध्य गृहीतुं शक्यते इति स्थले एव प्रदर्शितम् स्थले जनाः।