समाचारं

अमेरिका-देशः, फिलिपिन्स्-देशः च पदे पदे अग्रे गच्छतः, चीनदेशः च गहनतया वदति! जनमुक्तिसेना शीघ्रं प्रेषयित्वा "बम्बपातक्षेत्रम्" इति चिह्नितवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिका-देशः, फिलिपिन्स्-देशः च पदे पदे अग्रे गच्छतः, चीनदेशः च गहनतया वदति! जनमुक्तिसेना शीघ्रं प्रेषयित्वा "बम्बपातक्षेत्रम्" इति चिह्नितवान् ।

00:00
00:00
05:45
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

राष्ट्रपतिमार्कोस् इत्यस्य कार्यकाले द्वयोः देशयोः मध्ये एषा द्वितीया "२+२" वार्ता अस्ति, तथा च प्रथमवारं फिलिपिन्स्-देशे एतादृशी वार्तालापः अभवत् । वार्तायां अनन्तरं अमेरिकादेशः घोषितवान् यत् सः फिलिपिन्स्-देशाय विदेशीयसैन्यवित्तपोषणरूपेण ५० कोटि-अमेरिकीय-डॉलर्-प्रदानं करिष्यति यत् "मनिला-देशस्य सैन्य-तट-रक्षकस्य आधुनिकीकरणे साहाय्यं कर्तुं" पृथक् पृथक्, द्वयोः देशयोः वास्तविकसमयसूचनासाझेदारी, रक्षाप्रौद्योगिकीसहकार्यं च विषये नूतनं प्रमुखं सम्झौतां प्राप्तुं अपि प्रयतते। ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं फिलिपिन्स्-देशस्य जीएमए-न्यूज-जालस्य उद्धृत्य दक्षिण-चीन-सागरे विवादास्पद-प्रदेशेषु चीन-फिलिपिन्स-योः मध्ये घर्षणं निरन्तरं वर्तते, तथैव ब्लिन्केन्-ऑस्टिन्-योः "२+२"-वार्तायां भागं गृहीतवन्तौ, येन वाशिङ्गटनस्य तस्य उच्च-प्रोफाइल-समर्थनं प्रकाशितम् मित्राणि ।

अधुना एव अमेरिकीनिर्वाचनं स्प्रिन्ट्-पदे प्रविष्टम् अस्ति, विशेषतः चीन-देशस्य परितः तैनातीं तीव्रं कर्तुं सः आग्रहं करोति यत् अमेरिकी-एशिया-प्रशांत-रणनीतिः परिणामैः प्रभाविता न भविष्यति | of the U.S. election , परिवर्तनं च भवति। अस्य उद्देश्यं अमेरिका-देशस्य एशिया-प्रशांतक्षेत्रे सैन्यनिवेशं निरन्तरं कर्तुं सुविधां दातुं अस्ति -रेन्ज परमाणुसेनासन्धिः फिलिपिन्स्-देशस्य उत्तरदिशि स्थितस्य लुजोन्-द्वीपे अस्य स्थानस्य चयनं कृतम् । यद्यपि पश्चात् फिलिपिन्सदेशः अग्रे आगतः यत् अमेरिकीसैन्यस्य मध्यमदूरपर्यन्तं क्षेपणास्त्राः केवलं "संयुक्तव्यायामेषु भागं ग्रहीतुं" फिलिपिन्स्देशे प्रविष्टाः, तत्सम्बद्धाः सुविधाः सेप्टेम्बरमासे निवृत्ताः भविष्यन्ति इति। परन्तु अधुना यावत् निवृत्तेः लक्षणं नास्ति ।