समाचारं

उत्तरकोरियादेशः उत्तरकोरिया-दक्षिणकोरियायोः सीमायां २५० क्षेपणास्त्रप्रणालीं नियोजितवान्, अमेरिकादेशस्य पूर्णतया सम्मुखीकरणस्य प्रतिज्ञां कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति प्रायद्वीपे बारूदस्य गन्धः अधिकाधिकं प्रबलः भवति ।बहुकालपूर्वं उत्तरकोरियादेशे विशेषः "शस्त्र" हस्तान्तरणसमारोहः अभवत्, उत्तरकोरियासेनायाः अग्रपङ्क्तिसैनिकेभ्यः २५० नवीनाः क्षेपणास्त्रप्रक्षेपणवाहनानि समर्पितानि, पश्चात् उत्तरकोरिया-दक्षिणकोरियायोः सीमाक्षेत्रेषु नियोजिताः भविष्यन्ति।उत्तरकोरियादेशः एतानि क्षेपणास्त्रप्रक्षेपकानि “नवीनतमानि सामरिक-आक्रमण-शस्त्राणि” इति दावान् अकरोत् ।प्रत्येकं प्रक्षेपकं चत्वारि क्षेपणास्त्राणि धारयितुं शक्नोति, अर्थात् उत्तरकोरिया १,००० क्षेपणास्त्रं प्रहारयितुं शक्नोतिबैलिस्टिक मिसाइल

[उत्तरकोरियादेशः अग्रपङ्क्तिसैनिकेभ्यः क्षेपणास्त्रप्रक्षेपणव्यवस्थां समर्पयति]।

उत्तरकोरियादेशस्य वर्णनानुसारं एतानि क्षेपणास्त्राणि उत्तरकोरियादेशस्य ह्वासोङ्ग-११ अल्पदूरपर्यन्तं क्षेपणास्त्रस्य उन्नतसंस्करणाः भवितुम् अर्हन्ति यद्यपि तेषां व्याप्तिः अतीव सीमितः अस्ति तथापि दूरतः केवलं प्रायः ५०० किलोमीटर् यावत् अस्ति तथापि तेषां शक्तिः परिमाणेन अत्यन्तं दमनकारी अस्तियदि एकत्र सहस्रं क्षेपणास्त्रं प्रक्षेप्यते तर्हि दक्षिणकोरियादेशे विनाशकारी आघातं कर्तुं समस्या न भविष्यति।

भवन्तः जानन्ति, यद्यपि उत्तरकोरिया प्रायः स्वस्य विविधानि नूतनानि उपकरणानि प्रदर्शयति तथापि एकस्मिन् समये सीमाक्षेत्रे २५० क्षेपणानि नियोक्तुं अद्यापि अतीव दुर्लभम् अस्ति एतस्य एतावत् "कट्टरपंथी" भवितुं कारणं अमेरिका-दक्षिणकोरिया-देशयोः अद्यतन-संयुक्त-सैन्य-अभ्यासस्य विषये अस्ति ।

अस्य मासस्य आरम्भे ।अमेरिका दक्षिणकोरिया च कोरियाद्वीपसमूहे "Hammer" इति कोडनामकं अनुकरणं कृतवन्तौ ।परमाणुयुद्धम्व्यायामः . अभ्यासस्य केन्द्रं तथाकथितं "उत्तरकोरियाविरुद्धं एकीकृतनिवारकव्यवस्था" कथं सुदृढां कर्तुं शक्यते इति चर्चा अस्ति।लोकभाषायां अनुवादितः इतिअमेरिकादेशः स्वस्य रणनीतिं कथं महत्त्वपूर्णक्षणे स्थापयिष्यति ?परमाणुशस्त्रम्उत्तरकोरियादेशं निवारयितुं दक्षिणकोरियादेशं प्रति परिवहनं कृतम् ।

उत्तरकोरियादेशः अस्य अभ्यासस्य विषये अतीव क्रुद्धः अभवत्, तस्मात् अमेरिकादेशस्य दक्षिणकोरियादेशस्य च निन्दां कर्तुं विज्ञप्तिपत्रं प्रकाशितवान् । विज्ञप्तौ उत्तरकोरियादेशः स्वस्य सार्वभौमत्वस्य सुरक्षाहितस्य च रक्षणार्थं आवश्यकानि उपायानि करिष्यति इति उक्तवान्, अमेरिकादेशं दक्षिणकोरियादेशं च गम्भीरं चेतावनीम् अयच्छत्सः अवदत् यत् सः स्वस्य अन्धविकल्पानां विनाशकारीपरिणामानां पूर्णं उत्तरदायित्वं गृह्णीयात्। . अस्याः पृष्ठभूमितः उत्तरकोरियादेशः सीमाक्षेत्रेषु शतशः नूतनाः क्षेपणास्त्रव्यवस्थाः नियोजितवान् ।स्पष्टतया अनन्तरक्रियाणां सज्जता।

[किम जोङ्ग-उन् अमेरिका-देशं शत्रु-देशं वदति] ।

ज्ञातव्यं यत् एतेषां क्षेपणास्त्रप्रक्षेपणवाहनानां वितरणसमारोहे किम जोङ्ग-उन् इत्यनेन अमेरिका-उत्तरकोरिया-योः सम्बन्धः अपि परिभाषितः : सः अवदत् यत् विगत-३० वर्षेषु उत्तरकोरिया-अमेरिका-देशयोः सम्बन्धः सिद्धः अभवत् तत्‌उत्तरकोरियादेशः अमेरिकादेशेन सह सम्मुखीकरणाय अधिकतया सज्जतां कर्तुं अर्हति;अमेरिकादेशः उत्तरकोरियादेशस्य प्रति पुस्तिकानां यावत् शत्रुः देशः अस्ति ।

किम जोङ्ग-उन् इत्यस्य दृष्ट्या अमेरिका-उत्तरकोरिया-देशयोः मध्ये मेलस्य सम्भावना नास्ति इति स्पष्टम् । वस्तुतः एतानि टिप्पण्यानि अपि ट्रम्पस्य दूरस्थप्रतिक्रिया आसीत्, यः एकदा सार्वजनिकरूपेण अवदत् यत्,सः नवम्बरमासे पुनः राष्ट्रपतित्वेन निर्वाचितः भूत्वा उत्तरकोरियादेशस्य नेता किम जोङ्ग उन् इत्यनेन सह सम्बन्धं पुनः स्थापयितुं सज्जः अस्ति, यतः सः मन्यते यत् किमः “तस्य गमनं करोति” इति।

राष्ट्रपतित्वेन प्रथमकार्यकाले ट्रम्पस्य किम जोङ्ग-उन् इत्यनेन सह सम्बन्धः अवश्यमेव सुधरति स्म उत्तरकोरियादेशस्य भूमौ पादं स्थापयितुं;अस्य आधारेण ट्रम्पस्य भाषणं खलु किञ्चित् भ्रान्तिकं भवति बहिः जगत् मन्यते यत् किम जोङ्ग-उन् ट्रम्पस्य कार्यभारं प्राप्तुं प्रतीक्षते, पुनः अमेरिका-देशेन सह वार्तालापं आरभ्य सज्जः अस्ति।

[ट्रम्पः किम जोङ्ग-उन् च ३८ तमे समानान्तरं पारयन्ति] ।

परन्तु ट्रम्पस्य भाषणं शीघ्रमेव "मुखे थप्पड़ मारितम्" इति स्पष्टतरं संकेतं दत्तवान् :अमेरिकादेशस्य राष्ट्रपतिः कोऽपि भवेत्, उत्तरकोरिया अमेरिकादेशस्य सम्मुखीकरणाय सज्जः अस्ति ।

यदि कोऽपि "ब्रेक्"-इत्यत्र पदानि न स्थापयति तर्हि प्रायद्वीप-सङ्घर्षः भग्नः भवितुम् अर्हति इति पूर्वानुमानम् अस्ति यत् अस्माकं देशस्य कृते एतत् निःसंदेहं सर्वाधिकं चिन्ताजनकम् अस्तिकिन्तु एकदा प्रायद्वीपे द्वन्द्वः प्रारभ्यते तदा तस्य न केवलं अन्तर्राष्ट्रीयस्थितौ महत् नकारात्मकं प्रभावः भविष्यति, अपितु अस्माकं देशस्य स्थिरतायाः सुरक्षायाश्च कृते अपि खतरा भविष्यति |. . एतत् एकं कारणं यत् चीनदेशः प्रायद्वीपस्य सर्वेभ्यः पक्षेभ्यः शान्तिं संयमं च स्थापयितुं बहुवारं आह्वानं कर्तुं कष्टं स्वीकृतवान् अस्ति।

तथापि अस्माकं अत्यधिकं निराशावादी भवितुं आवश्यकता नास्ति। अन्ततः उत्तरकोरियादेशस्य "कठोररूपेण वार्तालापस्य" परम्परा सर्वदा एव अस्ति, तथा च द्वन्द्वस्य प्रकोपः सर्वेषां पक्षेभ्यः लाभप्रदः नास्ति यदि अमेरिका दक्षिणकोरिया च उत्तरकोरियादेशे अन्धरूपेण उच्चतीव्रतापूर्वकं दबावं स्थापयितुं शक्नुवन्ति तर्हि भवितुं शक्नोति प्रायद्वीपस्य स्थितिः पुनः शमनं भविष्यति इति आशा।