समाचारं

युक्रेन-सेना रूसी-क्षेत्रे "बृहत्तमम् आक्रमणम्" आरब्धवती, रूस-देशः च अवदत् यत् - तस्य प्रतिकारः कृतः अस्ति!ज़ेलेन्स्की - ड्रोन्-विमानस्य निर्माणे, उपयोगे च युक्रेन-देशः रूस-देशात् अग्रे अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

सीसीटीवी न्यूज इत्यस्य अनुसारं ७ तमे स्थानीयसमये रूसस्य स्वास्थ्यसहायकमन्त्री कुज्नेत्सोव् इत्यनेन उक्तं यत् ६ दिनाङ्के कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सशस्त्रसेनायाः आक्रमणस्य कारणेन अभवत्२४ जनाः घातिताः, येषु ६ बालकाः अपि सन्ति ।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा ७ दिनाङ्के रेडियोकार्यक्रमे उक्तवती यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणम्"एषः अन्यः आतङ्कवादी आक्रमणः नागरिकान् लक्ष्यं कृत्वा अस्ति।"

रूसीसङ्घीयसुरक्षासेवा ६ दिनाङ्के घोषितवती यत् युक्रेनसेना तस्मिन् प्रातःकाले कुर्स्क-प्रान्तस्य ग्रामेषु सशस्त्र-आक्रमणं कृतवती । ओकुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सामाजिकमाध्यमेषु प्रकाशितवान् यत् रूसीसीमारक्षकाः राज्ये आक्रमणं कुर्वतां युक्रेनदेशस्य सेनायाः विरुद्धं युद्धं कुर्वन्ति।

रूसस्य रक्षामन्त्रालयेन ६ दिनाङ्के सूचना जारीकृता यत् तस्मिन् दिने मास्कोसमये ८:०० वादनात् आरभ्ययुक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रायः ३०० सशस्त्रकर्मचारिणः ११ टङ्कैः २० तः अधिकैः बख्रिष्टवाहनैः च समर्थिताः कुर्स्क-ओब्लास्ट्-नगरे रूस-युक्रेन-सीमायाः समीपे रूसीसेनाद्वारा नियोजितेषु सीमारक्षास्थानेषु आक्रमणं कृतवन्तःरूसीसेना सीमाक्षेत्रे प्रविशन्त्याः युक्रेनसेनायाः, युक्रेनस्य सुमी-प्रान्तस्य च युक्रेन-सेनायाः उपरि आक्रमणं कृत्वा युक्रेन-सेनायाः केचन टङ्काः, बखरी-वाहनानि च नष्टवन्तः

तदतिरिक्तं रूसदेशस्य वोरोनेज्-नगरसर्वकारेण तस्मिन् दिने युक्रेनदेशस्य ड्रोन्-विमानैः आक्रमणं कृतम् इति घोषितम् ।अनेन क्षेत्रे प्रायः २२ अपार्टमेण्ट्, ५ अनिवासीभवनानि, ३८ वाहनानि च क्षतिः अभवत् । .वोरोनेज् क्षेत्रस्य राज्यपालः अवदत्अस्मिन् आक्रमणे एकः व्यक्तिः घातितः अभवत्, किन्तु प्राणघातकं न।

तस्मिन् एव दिने रूसस्य कुर्स्क् ओब्लास्ट्-सर्वकारस्य आधिकारिकसामाजिकलेखे, कुर्स्क्-नगरे विशालः विस्फोटः श्रुतः । राज्येन पूर्वं क्षेपणास्त्रचेतावनी जारीकृता आसीत् ।

चित्रस्य स्रोतः : CCTV International News video screenshot

युक्रेन-सेना रूस-क्षेत्रे "बृहत्तमम् आक्रमणं" आरब्धवती, रूस-देशः च तत् प्रतिहृतवान् इति अवदत्

रूसी रक्षामन्त्रालयस्य स्रोतांसि उद्धृत्य सन्दर्भवार्तानुसारं टङ्कैः समर्थितानां शतशः युक्रेनदेशस्य सशस्त्रकर्मचारिणः प्रतिहरणे सहायतार्थं आरक्षितसैनिकाः प्रेषिताः सन्ति यत् रूस-युक्रेनयोः मध्ये वर्षद्वयाधिकं यावत् चलितस्य द्वन्द्वस्य प्रथमं सोपानम् अस्ति।रूसीक्षेत्रे युक्रेन-सैनिकैः बृहत्तमेषु स्थलाक्रमणेषु अन्यतमम् ।

रूसस्य रक्षामन्त्रालयस्य नवीनतमेन वक्तव्ये उक्तं यत्, "शत्रुणा अद्य रूसस्य कुर्स्क्-प्रदेशे प्रवेशं कर्तुं अन्यः प्रयासः आरब्धः। शत्रुः तोप-अग्निः, सेना-विमान-वायु-आक्रमणानि, ड्रोन्-आक्रमणानि च कुर्वन्ति।

रूसस्य रक्षामन्त्रालयस्य अनुसारं .रूसीसीमारक्षकाः आक्रमणं प्रतिहत्य युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र सीमायां युक्रेनदेशस्य सेनाभण्डारे च युक्रेनदेशस्य उग्रवादिनः विरुद्धं अग्निशक्तिं कृतवन्तः

प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् – “राष्ट्रीयसीमायां रक्षाबलाः, रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकाः च आक्रमणं प्रतिहत्य राष्ट्रसीमायां शत्रून्, युक्रेनसेनाभण्डारस्य च उपरि अग्निशक्तिं कृतवन्तः युक्रेनस्य सुमी ओब्लास्ट् किल्।"

ज़ेलेन्स्की - ड्रोन्-विमानस्य निर्माणे, उपयोगे च युक्रेन-देशः रूस-देशात् अग्रे अस्ति

अगस्तमासस्य ६ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन ६ दिनाङ्के उक्तं यत् युक्रेन-देशः ड्रोन्-इत्यस्य निर्माणे, उपयोगे च उत्तमं प्रगतिम् अकरोत् ।गतमासे युद्धे रूसदेशात् अधिकानि ड्रोन्-यानानि प्रयुक्तानि।

रात्रौ स्वस्य भिडियो-सम्बोधने ज़ेलेन्स्की युद्धे कृतानां प्रयत्नानाम् कृते सर्वेषां युक्रेन-सैन्यकर्मचारिणां धन्यवादं दत्तवान्, "विशेषतः तेषां सैनिकानाम् सेनापतयः च ये ड्रोन्-यानस्य सम्भावनानां पूर्णं लाभं गृहीतवन्तः" इति

"युक्रेनदेशस्य रक्षासेनाः अस्मिन् विषये पूर्वमेव अग्रणीः सन्ति, अस्माकं सैनिकाः जुलैमासे कब्जाधारिणां अपेक्षया अधिकानि ड्रोन्-यानानि उपयुज्यन्ते स्म" इति सः अवदत्।

दीर्घदूरपर्यन्तं गच्छन्तीनां ड्रोन्-यानानां सहितं ड्रोन्-यानानि "युद्धे पूर्वमेव सामरिकस्तरस्य प्रभावं कुर्वन्ति" इति सः अवदत् ।

राष्ट्रपतिः अवदत् यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् साहाय्येन स्वस्य उत्पादनक्षमतां वर्धयति,युक्रेनदेशस्य निर्मातारः अनुबन्धयोजनां अतिक्रम्य २०२४ तमे वर्षे १० लक्षं ड्रोन् उत्पादयिष्यन्ति ।

दैनिक आर्थिकवार्तानां संश्लेषणं सीसीटीवीवार्तानां सन्दर्भवार्तानां च भवति

दैनिक आर्थिकवार्ता