समाचारं

रूसीमाध्यमाः : शोइ इत्यस्य इराक्-देशस्य भ्रमणस्य त्रीणि सम्भाव्यकारणानि सन्ति, येषां कृते अमेरिका-देशस्य सर्वाधिकं व्ययः भवितुम् अर्हति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये रूसस्य पूर्वरक्षामन्त्री सुरक्षापरिषदः सचिवः च शोइगुः इरान्-देशस्य आश्चर्यजनकयात्राम् अकरोत्, ईरानी-सशस्त्रसेनायाः मुख्याधिकारिणः बघेरी-इत्यनेन सह ईरानी-राष्ट्रपति-पेजेश्चियान्-इत्यनेन सह, इराणस्य सर्वोच्च-सङ्घस्य च सह मिलितवान् राष्ट्रियसुरक्षासचिवः अहमदडीनः सभायाः आरम्भं करोति। स्वयं शोइगु इत्यस्य परिचयात् एतेषां ईरानी-अधिकारिणां च परिचयात् न्याय्यं चेत् शोइगु-यात्रायाः उद्देश्यं पूर्वमेव स्पष्टम् अस्ति, यत् इरान्-देशेन सह सैन्यसहकार्यस्य चर्चां कर्तुं, इराणस्य अमेरिका-इजरायल-विरुद्धं प्रतिकारं कर्तुं च साहाय्यं कर्तुं च अस्ति

सन्दर्भसमाचारपत्रानुसारं शोइगुः इराणस्य राजधानी तेहराननगरम् आगमनानन्तरं रूसस्य "मॉर्निंग न्यूज" इति जालपुटेन एतादृशी वार्ता उद्धृता रूसीराजनैतिकविश्लेषकः सर्गेई मार्कोवः मन्यते यत् अस्मिन् समये शोइगुं प्रेषयितुं मास्कोनगरस्य त्रीणि कारणानि भवितुमर्हन्ति क कारणम्‌।

प्रथमं कारणं यत् शोइगुः अमेरिकादेशं तस्य मित्रराष्ट्राणि च आक्रमणं कर्तुं सज्जः अस्ति सः तेहरान-अधिकारिभिः सह इजरायल्-देशं आक्रमणं कर्तुं योजनां कर्तुं शक्नोति, अमेरिका-देशं तस्य समर्थकान् च अधिकतमं मूल्यं दातुं प्रयतते। भवन्तः अवश्यं ज्ञातव्यं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चिरकालात् अमेरिकादेशस्य प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् अस्ति यत् रूसः अमेरिकादेशस्य शत्रून् शस्त्रीकरणं करिष्यति इति सर्वाधिकं सम्भाव्यते।

द्वितीयं कारणं यत् मध्यपूर्वे बृहत्रूपेण युद्धं न भवतु इति रूसदेशः इरान्, इजरायल्, अरबदेशयोः मध्ये मध्यस्थतां कर्तुं प्रयतते। प्रश्नः अस्ति यत् मध्यपूर्वे मध्यस्थतां कृत्वा मास्को मध्यपूर्वदेशाय कीदृशं पुरस्कारं दातुं शक्नोति?

तृतीयं कारणं सरलतमं भवति मध्यपूर्वे तनावपूर्णसैन्यतनावस्य पृष्ठभूमितः शोइगुः "भूमौ मध्यपूर्वस्य वर्तमानवातावरणं स्थितिं च अवगन्तुं" एतस्य भ्रमणस्य उपयोगं कर्तुम् इच्छति स्म

एतानि त्रीणि अनुमानानि दत्त्वा रूसीराजनैतिकविश्लेषकः मार्कोवः अवदत् यत् "उपर्युक्तत्रयेषु कारणेषु कः वास्तविकतायाः समीपे अस्ति इति सः अद्यापि न जानाति" इति परन्तु कोऽपि विवेकशीलः नेत्रः द्रष्टुं शक्नोति यत् मार्कोवेन दत्तौ अन्तिमौ कारणौ पूर्णतया "धूमबम्बौ" इति एतौ कारणौ स्पष्टतया मूलभूततमस्य तर्कस्य उल्लङ्घनं कुर्वतः।

यदि वयं शोइगुस्य इरान्-भ्रमणस्य वास्तविकं उद्देश्यं विश्लेषयितुम् इच्छामः तर्हि सर्वतः परिस्थितेः व्यापकबोधः आवश्यकः |. सम्प्रति पूर्वी युक्रेनदेशे युद्धक्षेत्रे रूसः अद्यापि युक्रेनदेशं प्रति युद्धं कुर्वन् अस्ति ज्ञातव्यं यत् एतत् युद्धं कुत्र समाप्तं भविष्यति।

अस्मिन् सन्दर्भे रूसदेशः अतीव आशास्ति यत् अन्ये देशाः पश्चिमस्य अग्निशक्तिं साझां कर्तुं तस्य साहाय्यं कर्तुं शक्नुवन्ति, येन रूसः रूसी-युक्रेन-युद्धक्षेत्रे "विमोचनं" कर्तुं शक्नोति, स्वस्य सामरिकलक्ष्याणि च प्राप्तुं शक्नोति। सम्पूर्णं विश्वं दृष्ट्वा केवलं इरान्, इरान्-नेतृत्वेन “प्रतिरोधस्य चापः” च एतां भूमिकां कर्तुं शक्नुवन्ति ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू स्वस्य राजनैतिकजीवनस्य विस्तारार्थं मध्यपूर्वे सर्वव्यापीं युद्धं प्रेरयितुम् इच्छति। एवं यावत् इरान्-देशः स्वस्य आक्रमणे इजरायल्-देशस्य उपरि महत् मूल्यं प्रदास्यति तावत् मध्यपूर्वे पूर्णरूपेण संघर्षः प्रज्वलितः भवितुम् अर्हति । तावत्पर्यन्तं अमेरिकादेशः कियत् अपि अनिच्छुकः अस्ति चेदपि तस्य सामरिकं ध्यानं मध्यपूर्वं प्रति स्थानान्तरयितुं प्रवृत्तं भविष्यति अमेरिकीसैन्यं पदे पदे युद्धस्य दलदले पतितुं शक्यते।

यावत् यावत् अमेरिकादेशस्य रूसदेशेन सह व्यवहारं कर्तुं अतिरिक्तशक्तिः नास्ति तावत् सम्पूर्णं पाश्चात्यजगत् रूसदेशेन सह सम्झौतां कर्तुं बाध्यं भविष्यति। द्रष्टुं शक्यते यत् शोइगुस्य इरान्-देशस्य भ्रमणस्य वास्तविकं उद्देश्यं सम्भवतः अमेरिका-देशं तस्य समर्थकान् च अधिकतमं मूल्यं दातुं प्रयत्नः करणीयः, येन रूसः युक्रेन-देशस्य युद्धक्षेत्रे "विरामं" कर्तुं शक्नोति