समाचारं

अस्मिन् समये स्कारबोरो शोल् इत्यस्य समीपे दक्षिणचीनसागरे जनमुक्तिसेना संयुक्तरूपेण गस्तं कृतवती

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के चीनीजनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डेन दक्षिणचीनसागरे हुआङ्ग्यान्द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं कृतम् यत् नाट्यगृहस्य सैनिकानाम् टोही-पूर्वचेतावनी, द्रुत-परिचालनस्य, संयुक्त-प्रहार-क्षमतायाः च परीक्षणं कृतम् . दक्षिणनाट्यकमाण्डेन उक्तं यत् दक्षिणचीनसागरस्य बाधां जनयन्ति, उष्णस्थानानि निर्मान्ति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं कुर्वन्ति, ये सर्वे सैन्यक्रियाकलापाः नियन्त्रणे सन्ति

“दक्षिणचीनसागरे हुआङ्ग्यान्द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनेन प्रेषितः निवारणसंकेतः अतीव स्पष्टः अस्ति।”. डायरेक्ट् न्यूजस्य विशेषभाष्यकारः शि हाङ्गः विश्लेषितवान् यत् "फिलिपीन्सदेशः अधुना अतीव प्रसन्नः अस्ति। एतत् न केवलं रेन्'आइ-रीफ्, ज़ियान्बिन्-रीफ्, स्कारबोरो शोल् इत्यादिषु दक्षिणचीनसागरस्य द्वीपेषु, रीफेषु च बहुधा कष्टं जनयति, अपितु बहिः देशैः सह सक्रियरूपेण हस्तं संयोजयति अपि the region to stir up the situation in the South China Sea अस्य वर्षस्य आरम्भात् दक्षिणचीनसागरस्य स्थितिः न केवलं न शिथिलतां प्राप्तवती, अपितु अधिका तीव्रा अभवत्” इति।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​रायटर्-पत्रिकायाः ​​उद्धृत्य उक्तं यत् फिलिपिन्स्-देशस्य, अमेरिका-देशस्य, कनाडा-देशस्य, आस्ट्रेलिया-देशस्य च नौसेनाः, वायुसेनाः च ७ दिनाङ्के फिलिपिन्स्-देशस्य अनन्य-आर्थिक-क्षेत्रे द्विदिनात्मकं बहुपक्षीयं समुद्री-अभ्यासं आरब्धवन्तः प्रतिवेदनानुसारं "सैनिकानाम् अन्तरक्रियाशीलतां वर्धयितुं" फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया च इत्येतयोः मध्ये एषः प्रथमः संयुक्तः अभ्यासः अस्ति ।

फिलिपिन्स, अमेरिका, कनाडा, आस्ट्रेलिया इत्यादीनां वरिष्ठसैन्याधिकारिणः फिलिपिन्स्-देशस्य सशस्त्रसेनायाः माध्यमेन एकं वक्तव्यं प्रकाशितवन्तः यत् समुद्रीय-अभ्यासस्य उद्देश्यं "क्षेत्रीय-अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं, स्वतन्त्रं मुक्तं च समर्थनं कर्तुं अस्माकं संयुक्तप्रतिबद्धतां प्रदर्शयितुं" अस्ति भारत-प्रशांतक्षेत्रम्" इति ।

विगतदशदिनेषु फिलिपिन्स्-देशेन विदेशैः सह कृतः एषः तृतीयः अभ्यासः । ३१ जुलै दिनाङ्के फिलिपिन्स-अमेरिका-देशयोः नौसेनाभिः दक्षिणचीनसागरे संयुक्तसमुद्रीअभ्यासः कृतः , अमेरिका, कनाडा, आस्ट्रेलिया च संयुक्ताभ्यासं कृतवन्तः ।

"यदि वयं फिलिपिन्स्-देशे मार्कोस्-सर्वकारस्य विरुद्धं प्रतिकार-उपायान् न वर्धयामः तर्हि फिलिपिन्स्-देशस्य उपद्रव-उत्पादनस्य दम्भः केवलं क्षेत्रात् बहिः देशानाम् समर्थनेन एव प्रबलः भविष्यति। शि हाङ्गः अवदत् यत्, “अधुना यदा जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्ड् दक्षिणचीनसागरे हुआङ्ग्यान् द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं करोति तदा फिलिपिन्सदेशं तस्य पृष्ठतः सैन्यं च चेतयति यत् ते गडबडं कर्तुम् इच्छन्ति दक्षिणचीनसागरं च चीनस्य संप्रभुतां प्रादेशिकं अखण्डतां च उत्तेजितुं जनमुक्तिसेना कदापि सहमतः न भविष्यति तथा च जनमुक्तिसेना सर्वान् उत्तेजनान् पराजयितुं पूर्णतया समर्था अस्ति।