समाचारं

रूसदेशः युक्रेन-सेनायाः कुर्स्क-प्रदेशे आक्रमणं कृत्वा ६ बालकाः सहितं २४ जनाः घातिताः इति कथयति, अयं च "बृहत्तमः भूमौ आक्रमणः" इति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूजस्य अनुसारं रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः स्मिर्नोवः अगस्तमासस्य ६ दिनाङ्के घोषितवान् यत् तस्मिन् दिने कुर्स्कक्षेत्रस्य सौजा-कोरेनेवो-नगरयोः गुप्तचराः आगताः, यत् युक्रेन-सैनिकाः कुर्स्क-प्रदेशे प्रवेशं कर्तुं प्रयतन्ते इति... रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकसेवा, रूसीसशस्त्रसेना च मिलित्वा युक्रेनसेनायाः आक्रमणं निवारयितुं कार्यं कृतवन्तः । केचन विदेशीयमाध्यमाः अवदन् यत् एतत् आक्रमणं युक्रेनदेशस्य रूसीक्षेत्रे बृहत्तमेषु स्थलाक्रमणेषु अन्यतमम् अस्ति यतः द्वन्द्वस्य प्रारम्भात् परम् अभवत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ७ दिनाङ्के TASS इत्यनेन ज्ञापितं यत् रूसस्य स्वास्थ्यसहायकमन्त्री कुज्नेत्सोवः तस्मिन् दिने मीडियाभ्यः अवदत् यत् ६ दिनाङ्के कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणे ६ बालकाः सहितं २४ जनाः घातिताः।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा ७ दिनाङ्के रेडियोकार्यक्रमे अवदत् यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं “नागरिकान् लक्ष्यं कृत्वा अन्यः आतङ्कवादी आक्रमणः अस्ति” इति

रूसस्य संघीयसुरक्षासेवा ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् तस्मिन् प्रातःकाले युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तस्य ग्रामेषु गोलाकारं कृतवती। रूसीसङ्घीयसुरक्षासेवायाः, रूसीसशस्त्रसेनायाः च सीमारक्षकाः उज्बेकदेशस्य कार्यवाहीविरोधाय संयुक्ताः उपायाः कृतवन्तः । सम्प्रति युक्रेनदेशेन ओकुर्स्क्-प्रान्तस्य आक्रमणस्य औपचारिकप्रतिक्रिया अद्यापि न दत्ता । परन्तु युक्रेनदेशस्य एकः अधिकारी सामाजिकमञ्चे स्थापितवान् यत् कुर्स्कक्षेत्रस्य स्थितिः नियन्त्रणे अस्ति इति रूसस्य कथनं "असत्यम्" इति ।

आक्रमणात् पूर्वं रूसस्य उपविदेशमन्त्री रिबियाकोवः ५ दिनाङ्के उक्तवान् यत् युक्रेनदेशः मूलतः रूसी नौसेनादिवसस्य २८ दिनाङ्के रूसीक्षेत्रे आक्रमणं कर्तुं योजनां कृतवान्, तस्य कार्ययोजनां च "विशेषतः विक्षोभजनकम् " इति उक्तवान् अस्मिन् वर्षे जुलैमासे एकवर्षात् अधिके समये रूसी-अमेरिकन-रक्षामन्त्रिणां मध्ये प्रथमे दूरभाषे रूस-देशः अमेरिका-देशं प्रति एतत् सन्देशं प्रसारितवान् तदनन्तरं अमेरिका-देशः युक्रेन-देशं फ़ोनं कृत्वा प्रासंगिकं कार्यं न कर्तुं आग्रहं कृतवान् सम्प्रति अमेरिकादेशः रिबुयाकोवस्य वक्तव्यस्य प्रतिक्रियां न दत्तवान् ।

"बृहत्तमेषु स्थलाक्रमणेषु अन्यतमम्" ।

रूसी रक्षामन्त्रालयेन ६ दिनाङ्के उक्तं यत् स्थानीयसमये प्रायः ८ वादने युक्रेनदेशस्य २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य "३०० तः अधिकाः सैनिकाः" "११ टङ्कैः २० अधिकैः बख्रिष्टयुद्धवाहनैः च समर्थिताः" रूसीसैन्यस्य उपरि आक्रमणं कृतवन्तः कुर्स्कक्षेत्रम्।सीमासेना, तदनन्तरं रूसीसैनिकाः "आक्रमणं प्रतिहृतवन्तः।" कुर्स्क-नगरस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः तस्मिन् दिने सामाजिकमञ्चे टेलिग्राम-इत्यत्र प्रकाशितवान् यत् अस्मिन् आक्रमणे त्रयः जनाः मृताः, षट् बालकाः सहितं २० तः अधिकाः जनाः घातिताः च

रायटर् इत्यादिभिः माध्यमैः एतत् आक्रमणं "रूसी-युक्रेन-सङ्घर्षस्य अनन्तरं रूस-क्षेत्रे युक्रेन-देशस्य बृहत्तमेषु स्थल-आक्रमणेषु अन्यतमम्" इति उक्तम् रूसीसैन्य-ब्लॉगरः टेलिग्राम-पत्रिकायां प्रकाशितवान् यत् १० घण्टाभ्यः अधिकं यावत् युद्धं यावत् अद्यापि भयंकरं वर्तते।

षष्ठे स्थानीयसमये सायंकाले रूसस्य रक्षामन्त्रालयेन उक्तं यत् कुर्स्कप्रदेशे आक्रमणं कृतवन्तः युक्रेनदेशस्य सैनिकाः युक्रेनदेशस्य क्षेत्रे निवृत्ताः, रूसीसेना च तेषां उपरि आक्रमणं निरन्तरं कुर्वती अस्ति कुर्स्कनगरस्य स्थानीयाधिकारिणः अवदन् यत् स्थितिः अद्यापि तनावपूर्णा अस्ति, परन्तु सामान्यतया नियन्त्रणे अस्ति सर्वाणि आपत्कालीनसेवाः सर्वमौसमवर्धितकार्यविधाने स्थानान्तरितानि सन्ति, रक्षामन्त्रालयेन सह निकटसम्पर्कं च कुर्वन्ति, तथा च जनसमूहं स्थातुं आह्वयन्ति शान्तः।

सम्प्रति युक्रेनदेशस्य सैन्य-रक्षा-अधिकारिणः अस्य आक्रमणस्य विषये किमपि टिप्पणीं न कृतवन्तः । ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​समाचारः अस्ति यत् एतत् युक्रेन-देशस्य सुसंगतनीत्या सह सङ्गतम् अस्ति यत् रूसीक्षेत्रे सैन्यकार्यक्रमं न स्वीकुर्वन्ति न च अङ्गीकुर्वन्ति इति परन्तु युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषदः वरिष्ठाधिकारिणा आन्द्री कोवालेन्को इत्यनेन टेलिग्राम इत्यत्र प्रकाशितेन सन्देशेन युक्रेनदेशः अस्मिन् विषये सम्बद्धः इति सूचयति इव इति प्रतिवेदने उक्तम्। कोवालेन्को लिखितवान् यत्, "रूसीसैनिकाः कुर्स्कप्रदेशस्य स्थितिः नियन्त्रणे अस्ति इति मिथ्यारूपेण दावान् कृतवन्तः। रूसदेशः सीमां न नियन्त्रयति।"

२०२२ तमस्य वर्षस्य मार्चमासात् आरभ्य रूसस्य सीमाक्षेत्रेषु विशेषतः कुर्स्क्, ब्रायन्स्क्, बेल्गोरोड् च देशेषु युक्रेन-सेनायाः बहुवारं आक्रमणं कृतम् अस्ति । फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् अधिकतया एतेषां कार्याणां नेतृत्वं रूसीनागरिकाः कुर्वन्ति ये रूसीसर्वकारस्य विरोधं कुर्वन्ति स्म, युक्रेनदेशस्य सैन्यगुप्तचरसेवायाः आज्ञानुसारं च युक्रेनदेशस्य कृते युद्धं कुर्वन्ति स्म रूसीस्वयंसेवकदलः, रूसस्य स्वतन्त्रतासेना च पूर्वं ब्रायनस्क्-बेल्गोरोड्-नगरयोः केषाञ्चन सैन्यप्रवेशानां उत्तरदायित्वं स्वीकृतवन्तौ ।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​पूर्वं २०२३ तमस्य वर्षस्य मेमासे रूसी-स्वयंसेवक-दलेन बेल्गोरोड्-नगरे आक्रमणं कर्तुं अमेरिकन-निर्मित-टङ्क-प्रयोगः कृतः, परन्तु तस्य संस्थायाः नेता अमेरिकन-निर्मित-सैन्य-वाहनानां स्रोतः प्रकटयितुं न अस्वीकृतवान् यतः युक्रेनदेशेन अमेरिकादेशात् तानि एव सैन्यवाहनानि प्राप्तानि, तस्मात् युक्रेनदेशः अस्य संस्थायाः कार्याणि समर्थयति इति अनुमानं भवति । ततः परं युक्रेनदेशः आक्रमणे प्रत्यक्षं संलग्नतां अङ्गीकृतवान्, परन्तु युक्रेनदेशस्य सैन्यगुप्तचरविभागस्य अधिकारिणः स्वीकृतवन्तः यत् रूसीस्वयंसेवकदलेन सह केनचित् प्रकारेण सहकार्यं भवति, "आदानप्रदानं भवति" तथा च "काश्चन सूचनाः साझाः भवन्ति", ते च अपि च संस्थायाः कृते सैन्यसाधनं प्रदातुं नकारयन्ति।

कीव-अधिकारिणः पूर्व-आक्रमणेषु भागं गृहीतवन्तः रूसी-स्वयंसेवक-दलेन च उक्तं यत् एतादृशाः आक्रमणाः रूसस्य स्वदेशं प्रति युद्धं नेतुम्, दक्षिण-पूर्वीय-युक्रेन-देशयोः युद्धक्षेत्रेभ्यः सैन्य-सम्पदां स्थानान्तरणार्थं रूस-देशं बाध्यं कर्तुं प्रयत्नः क्रियते इति ब्रिटिश "गार्डियन" इत्यस्य अपि मतं यत् युक्रेन-सेनायाः कृते, यस्याः रक्षाबलाः कृशाः तानिताः सन्ति, तस्य कृते ६ दिनाङ्के नवीनतमस्य आक्रमणस्य उद्देश्यं अग्रपङ्क्तौ दबावस्य निवारणाय, घरेलु-मनोबलं च वर्धयितुं केषाञ्चन रूसीसैनिकानाम् ध्यानं विचलितुं भवितुम् अर्हति . परन्तु युक्रेनदेशस्य केचन समीक्षकाः मन्यन्ते यत् एतादृशेषु आक्रमणेषु दीर्घकालीनसैन्यलक्ष्यस्य अभावः अस्ति, युक्रेनदेशः किमपि सामरिकं लाभं न प्राप्नोति इति च प्रतिवेदने उक्तम्

किं रूस-अमेरिका-रक्षामन्त्रिणां संवादेन युक्रेन-देशस्य "विक्षोभजनक" कार्याणि निवारितानि?

६ दिनाङ्के आक्रमणात् पूर्वमेव रूसस्य उपविदेशमन्त्री रियाब्कोवः ५ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य विशेषसेनाः मूलतः रूसी नौसेनादिवसस्य २८ जुलै दिनाङ्के रूसदेशे आक्रमणं कर्तुं योजनां कृतवन्तः। तस्मिन् दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन्, रक्षामन्त्री बेलोसोव् च सैन्यपरेड-समारोहे भागं गृहीतवन्तौ ।

रायबकोवः अवदत् यत् युक्रेन-सेनाद्वारा योजनाकृताः केचन कार्याणि "विशेषतः विक्षोभजनकाः" सन्ति तथा च "उद्देश्यं अधिकतमं क्षतिं कर्तुं तेषां आवश्यकतानुसारं अधिकतमं माध्यमप्रभावं प्राप्तुं च आसीत्" इति अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यनेन सह बेलोसोव् इत्यस्य दूरभाषस्य अनन्तरं वाशिङ्गटनः कीव् इत्यनेन सह सम्पर्कं कृत्वा उत्तराधिकारिणः एतत् कार्यं न कर्तुं आग्रहं कृतवान् । सम्प्रति अमेरिकादेशेन रायब्याकोवस्य वचनस्य विषये किमपि टिप्पणी न कृता ।

पूर्वं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२६ जुलै दिनाङ्के अस्मिन् विषये परिचितैः अधिकारिभिः प्रदत्तानां सूचनानां उद्धृत्य ज्ञापितं यत् १२ जुलै-दिनाङ्के रूसी-अमेरिकन-रक्षामन्त्रिणां मध्ये दूरभाषेण बेलोसोवः अमेरिका-देशं प्रति चेतावनीम् अयच्छत् यत् रूस-देशः कृतवान् इति discovered that Ukraine रूसविरुद्धं गुप्तकार्यक्रमः प्रचलति, तस्य समर्थनं अमेरिकादेशः इति मन्यते । रूसदेशः आशास्ति यत् अमेरिकादेशः युक्रेनस्य योजनायाः विषये जानाति वा, एतत् कार्यं रूस-अमेरिका-देशयोः मध्ये तनावान् वर्धयितुं शक्नोति इति अवगच्छति वा इति।

जुलैमासस्य आरम्भे बेलोसोवस्य आह्वानस्य अनुरोधः “असामान्यः” इति समाचाराः उक्तवन्तः । रूस-युक्रेन-योः मध्ये द्वन्द्वस्य प्रारम्भात् आरभ्य रूस-अमेरिका-देशयोः रक्षामन्त्रिणः केवलं पञ्चवारं दूरभाषेण एव उक्तवन्तः, प्रायः प्रत्येकं समये च ते अमेरिका-देशस्य उपक्रमेण संचालिताः आसन्, प्रायः एतादृशाः दुर्गणनाः परिहरितुं ये भवितुम् अर्हन्ति विग्रहस्य वर्धनं प्रति नेति। शोइगु इत्यस्य उत्तराधिकारी बेलोसोवः रूसस्य नूतनः रक्षामन्त्री अभवत् ततः परं "सञ्चारमार्गाः उद्घाटिताः स्थापनार्थं" जूनमासस्य २५ दिनाङ्के अस्टिन् इत्यनेन सह प्रथमः दूरभाषः कृतः ।

अमेरिकी अधिकारिणां मते .पञ्चकोण आह्वानकाले रूसस्य आरोपैः अधिकारिणः आश्चर्यचकिताः अभवन्, एतादृशी योजनायाः विषये च अनभिज्ञाः आसन् । परन्तु बेलोसोव् इत्यनेन किमपि प्रकाशितं चेत् अपि अमेरिकादेशः स्पष्टतया तत् अतीव गम्भीरतापूर्वकं गृहीत्वा युक्रेनदेशेन सह सम्पर्कं कृतवान् "मूलतः यदि भवान् एतादृशं कार्यं कर्तुम् इच्छति तर्हि जुलैमासे दूरभाषस्य अनन्तरं तत् मा कुरुत" इति , रूसी-अमेरिकन-रक्षामन्त्रिभिः "सुरक्षाधमकीनिवारणस्य, जोखिमानां सम्भाव्यवृद्धिं न्यूनीकर्तुं च विषयेषु चर्चा कृता ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् द्वयोः देशयोः रक्षामन्त्रिणां मध्ये कृते दूरभाषेण ज्ञातं यत् अमेरिकी-रूसी-अधिकारिणां निज-वार्तालापेषु प्रायः जनसामान्यं प्रति यत् प्रकाशितं तस्मात् बहु अधिकं प्रकाश्यते, तथा च दर्शितं यत् द्वयोः देशयोः नियन्त्रणार्थं पर्दापृष्ठे कथं कार्यं कृतम् वर्धनस्य जोखिमः । अपरपक्षे यद्यपि युक्रेनदेशः सैन्य-गुप्तचर-कूटनीतिक-समर्थनार्थं अमेरिका-देशे गहनतया निर्भरः अस्ति तथापि सैन्य-कार्यक्रमेषु अमेरिका-देशेन सह सर्वदा पारदर्शी न भवति अमेरिकादेशस्य मतं यत् केनचित् कार्येण युद्धक्षेत्रे युक्रेनदेशस्य सम्मुखीभूता स्थितिः महत्त्वपूर्णतया न सुधरिता, परन्तु यूरोपीयसहयोगिनां विमुखीकरणं कृत्वा युद्धस्य परिमाणं विस्तारयितुं शक्यते विगतवर्षद्वये क्रीमियादेशे रूसीविमानस्थानकेषु आक्रमणेषु, क्रीमियादेशस्य सेतुषु, रूसदेशस्य गहने ड्रोन्-आक्रमणेन च अमेरिकादेशः असहजः अभवत्