समाचारं

अस्मिन् समये अधिकं विलम्बः नास्ति ?बोइङ्ग् इत्यनेन पैट्रियट् मार्गदर्शनशिरः उत्पादनक्षमतायाः विस्तारः कृतः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् Bobcat]

अमेरिकी रक्षासमाचारजालस्थले अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं बोइङ्ग् इत्यनेन तस्मिन् एव दिने घोषितं यत् अस्मिन् वर्षे अमेरिकादेशे "पैट्रियट्" क्षेपणास्त्रस्य उत्पादनं वर्धयितुं कम्पनी वार्षिकं भङ्गं करिष्यति इति अपेक्षा अस्ति "देशभक्त" क्षेपणास्त्र मार्गदर्शन प्रमुखानां उत्पादनम्।

"देशभक्त" PAC-3 श्रृङ्खला क्षेपणास्त्राणि लॉकहीड् मार्टिन् इत्यनेन निर्मिताः सन्ति, साधकानां आपूर्तिः बोइङ्ग् इत्यनेन क्रियते इति बोइङ्ग् इत्यनेन विज्ञप्तौ उक्तं यत् अस्मिन् वर्षे प्रथमार्धे त्रयः मासाः (त्रैमासिकरूपेण ) षड्मासाः च (त्रिमासाः) भग्नाः सन्ति । अर्धवर्षं) PAC-3 साधक-उत्पादन-अभिलेखानां, तथा च वर्षस्य समाप्तेः पूर्वं वार्षिक-उत्पादन-अभिलेखं 20% अतिक्रमितुं अपेक्षितम् अस्ति ।

अस्मिन् वर्षे जूनमासस्य अन्ते अमेरिकीसेना लॉकहीड् मार्टिन् इत्यनेन सह ४.५ अब्ज अमेरिकीडॉलर् मूल्यस्य बहुवर्षीयं क्रयणसन्धिं प्राप्तवती इति घोषितवती, यस्मिन् ८७० पैट्रियट् पीएसी-३ एमएसई क्षेपणास्त्राणि अन्ये च सम्बद्धानि हार्डवेयर् सन्ति वर्तमान समये लॉकहीड् मार्टिन् "पूर्णवित्तपोषणं प्राप्तवान्" तथा च तस्य वार्षिकं क्षेपणास्त्रनिर्माणं ५५० यावत् अभवत् यत् युक्रेनदेशस्य सहायतां कुर्वन्तं समानप्रकारस्य गोलाबारूदस्य पूरकं भवति समाचारानुसारं २०१८ तमस्य वर्षस्य पूर्ववर्षे लॉकहीड् मार्टिन् इत्यस्य "पैट्रियट्" पीएसी-३ इत्यस्य वार्षिकं उत्पादनं ३५० खण्डाः आसीत् ५०० खण्डाः । तदतिरिक्तं लॉकहीड् मार्टिन् इत्यनेन उत्पादनविस्तारार्थं आन्तरिकनिवेशः कृतः इति कथ्यते, अमेरिकीसेनायाः आवश्यकतानां पूर्तये २०२७ तमे वर्षे प्रतिवर्षं ६५० खण्डान् यावत् उत्पादनं वर्धयिष्यति इति अपेक्षा अस्ति लॉकहीड् मार्टिन् अपि सुनिश्चित्य कठिनं कार्यं कुर्वन् अस्ति बाह्य आपूर्तिश्रृङ्खला, यथा विमाननजेट् रॉकेटडाइन् (Aerojet Rocktdyne) कम्पनीयाः ठोसरॉकेटमोटरस्य आपूर्तिः ।

अस्मिन् वर्षे पूर्वं बोइङ्ग्-संस्थायाः एकीकृतवायु-क्षेपणास्त्र-रक्षा-कार्यक्रमस्य निदेशकः जिम ब्रायनः रक्षा-न्यूज-सञ्चारमाध्यमेन अवदत् यत् बोइङ्ग्-संस्थायाः लॉकहीड्-मार्टिन-योजनायाः पूरकत्वेन आन्तरिक-निवेशः अपि कृतः, यत्र अलबामा-आधारितस्य हेनरी-जॉन्सन्-कार्यक्रमस्य कृते धनं प्रदातुं शक्यते, यस्य विस्तारः कृतः ३५,००० वर्गफीट् यावत् मार्गदर्शकशिरः उत्पादयितुं शक्यते, यत् उत्पादनक्षमतायां ३०% वृद्धेः बराबरम् अस्ति । यद्यपि ब्रायन इत्यनेन इदमपि उक्तं यत् बोइङ्ग् इत्यनेन लॉकहीड् मार्टिन् कार्यक्रमस्य वार्षिकं उत्पादनं ६५० क्षेपणास्त्रं विद्यमानसुविधाभिः सह पूर्तयितुं पर्याप्तं साधकान् उत्पादयितुं पूर्णतया समर्थः अस्ति तथापि नवविस्तारिताः सुविधाः अपि उच्चतरदक्षतां आनयिष्यन्ति, यथा स्वचालितपरीक्षणं तथा च वेल्डिंगरोबोट् इत्यादीनि प्रणाल्याः अपि कर्तुं शक्नुवन्ति ६५० तः अधिकानां खण्डानां उच्चतरमागधां पूरयन्ति ।

एतदपि न बहुकालपूर्वं "देशभक्त" PAC-3 क्षेपणास्त्रे अद्यापि साधकानां अभावः अभवत् गतमासस्य २० दिनाङ्के रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् यतः बोइङ्ग्-संस्था पर्याप्तसङ्ख्यायां साधकानां आपूर्तिं कर्तुं असमर्था अस्ति, तस्मात् जापानस्य मित्सुबिशी-भार-उद्योगाः वर्धयितुं न शक्नुवन्ति अमेरिकादेशस्य समर्थनार्थं योजनानुसारं "देशभक्तस्य" उत्पादनम् । गतवर्षस्य अन्ते जापानदेशेन "रक्षासाधनस्थानांतरणस्य त्रयः सिद्धान्ताः" संशोधिताः, ततः परं संयुक्तराज्यसंस्थायाः सैन्यसाहाय्यस्य प्रबलप्रदानस्य कारणेन रिक्तस्थानं पूरयितुं मित्रराष्ट्ररूपेण उत्पादनक्षमतां साझां कर्तुं कठिनं कार्यं कर्तुं आरब्धम् युक्रेन तथा इजरायल्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।