समाचारं

एकस्याः महिलायाः समुदाये काकपक्षिणां बहुविधपेटिकाः मुक्तं कृत्वा अपराधस्य शङ्का भवितुं शक्नोति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हेबेई-प्रान्तस्य लाङ्गफाङ्ग्-नगरे स्वसमुदाये काक-विमोचनस्य एकः भिडियो अन्तर्जाल-माध्यमेन वायरल् अभवत्, येन ध्यानं चर्चा च उत्पन्ना
तस्मिन् भिडियायां दृश्यते यत् पीतवर्णीयं टी-शर्टं धारयन्ती एकः मध्यमवयस्कः महिला हरितमेखलायाः पार्श्वे स्वहस्ते लघुपेटीम् उद्घाटितवती, ततः लघुकृष्णबिन्दवः इव दृश्यमानानां मुक्तजीवानां समूहं तत्क्षणमेव अन्तः प्रकीर्णवती सर्वा दिशि।, शीघ्रं च वाहितवान्। तदतिरिक्तं भूमौ मुक्तिं प्रतीक्षमाणाः प्राणिनः अनेकाः पेटीः सन्ति ।
प्रत्यक्षदर्शिनां विवरणानुसारं सा महिला विशालं पुटं वहन् तस्मिन् दिने समुदायस्य उद्याने काले काले पुटतः काकान् गृहीत्वा ततः भूमौ स्थापयित्वा स्वतन्त्रतया क्रन्दितुं ददाति स्म । समुदायस्य स्वामिनः संशयस्य सम्मुखीभूय सा महिला पशून् मुक्त्वा पेटीं दूरं कृत्वा पृष्टवती यत् - "किमर्थं त्वया मां गोलिकापातः कृतः?"
घटनायाः अनन्तरं समुदायस्य स्वामिनः काकविमोचनस्य स्त्रियाः व्यवहारे क्रोधं प्रकटितवन्तः ते काकैः उत्पद्यमानानां स्वच्छतासमस्यानां विषये अपि चिन्तिताः सन्तः सम्पत्तिप्रबन्धनकम्पनीं प्रति एतां स्थितिं सूचितवन्तः। तदनन्तरं एतत् अवगतम् यत् सम्पत्तिकर्मचारिणः अवदन् यत् ते तां महिलां न जानन्ति, सम्पत्तिना परितः वातावरणं शीघ्रमेव कीटाणुनाशकं कृतम्, पुलिसैः अपि अन्वेषणे हस्तक्षेपः कृतः इति
एषा घटना शीघ्रमेव अन्तर्जालस्य उष्णचर्चाम् उत्पन्नवती ।
नेटिजनाः व्यक्तवन्तः यत् -
"इदं शल्यक्रिया अतीव 'स्वतन्त्रम्' अस्ति!"
"एतत् पूर्वनियोजितं प्रयोजनपूर्णं च कर्म आसीत्।"
प्राणविमोचनस्य नाम्ना जनानां हानिः, २.
परिणामाः गम्भीराः सन्ति, तेषां घोरः दण्डः अवश्यं दातव्यः! " " .
केचन विनोदमपि कृतवन्तः यत् -
"सा काकौषधं विक्रयति स्यात्।"
“कृपया विशेषकीटाणुनाशककर्मचारिणः कीटाणुनाशकं कर्तुं वदन्तु।
सम्पूर्णसमुदायस्य क्षेत्रम्, २.
एकवर्षं मासे द्विवारं .
व्ययः काकस्त्री वहति, २.
तस्य निरीक्षणार्थं स्थावरजङ्गमप्रबन्धनं बहु परिश्रमं करिष्यति। " " .
अतः, किं स्त्रियाः व्यवहारः नियमस्य उल्लङ्घनं कृतवान् ? के कानूनी दायित्वं भवितुं शक्नोति ?
अस्मिन् विषये "कानूनस्य शासन दैनिकस्य" वकीलविशेषज्ञदत्तांशकोशस्य सदस्यः बी किआङ्गः, बीजिंग यिंगके (शिजियाझुआङ्ग) कानूनसंस्थायाः भागीदारः च अवदत् यत् सर्वप्रथमं "जनसुरक्षाप्रबन्धनदण्डस्य" अनुच्छेदस्य २३ अनुसारम् चीनगणराज्यस्य कानूनम्", एषः व्यवहारः विक्षोभजनकः इति गण्यते। जनस्वास्थ्यसुरक्षां सम्मिलितं जनव्यवस्था, चेतावनीम्, दण्डं वा निरोधं वा आरोपयितुं शक्नोति। विशेषतः, अस्मिन् लेखे निर्धारितं यत् यः कोऽपि सार्वजनिकस्थानानां क्रमं बाधते, सार्वजनिकयानस्य सामान्यसञ्चालने बाधते, अथवा एजेन्सी-समूह-उद्यम-संस्थानां क्रमं बाधते, तस्मै २०० युआन्-अधिकं न चेतावनी वा दण्डः वा दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि पञ्चदिनात् न्यूनं न भवति परन्तु दशदिनात् न्यूनं न भवति तर्हि निम्नलिखितव्यक्तिः निरोधं कृत्वा ५०० युआनतः अधिकं न दण्डं दातुं शक्यते।
द्वितीयं, यदि मुक्ताः काकवृक्षाः आक्रामकाः विदेशीयाः जातिः सन्ति तर्हि एषः व्यवहारः पारिस्थितिकपर्यावरणस्य क्षतिं कर्तुं अपराधः भवितुम् अर्हति । चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद 344-1 इत्यस्य अनुसारं यः कोऽपि राष्ट्रियविनियमानाम् उल्लङ्घनं करोति तथा च अवैधरूपेण आक्रामकविदेशीयजातीनां परिचयं करोति, मुक्तं करोति, परित्यजति वा, यदि परिस्थितिः गम्भीरा भवति, तस्य दण्डः 100 तः अधिकं न भवति वर्षत्रयं अपराधनिरोधः वा, दण्डः अपि वा केवलं वा।
तदतिरिक्तं प्रभावितनिवासिनः चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदस्य ११६५ आधारेण नागरिकक्षतिपूर्तिं दातुं शक्नुवन्ति । अस्मिन् अनुच्छेदे निर्धारितं यत् ये प्रमादात् परस्य नागरिकाधिकारस्य उल्लङ्घनं कुर्वन्ति ते दोषदायित्वं वहन्ति । निवासिनः उल्लङ्घकानां कृते नागरिकमुकदमानां माध्यमेन तेषां कार्याणां कारणेन सम्पत्तिहानिः मानसिकक्षतिः च क्षतिपूर्तिं याचयितुं शक्नुवन्ति ।
विशेषतः, निवासिनः ये क्षतिपूर्तिदावाः कर्तुं शक्नुवन्ति, तेषु अन्तर्भवन्ति परन्तु एतेषु एव सीमिताः न सन्ति: काकविमोचनव्यवहारस्य कारणेन मानसिकक्षतिः, मनोवैज्ञानिकः आतङ्कः, मानसिकदुःखः च इति क्षतिपूर्तिः
"सारांशतः, एतादृशः व्यवहारः न केवलं समुदायनिवासिनां जीवनपर्यावरणं प्रभावितं करोति, अपितु प्रशासनिक-आपराधिक-नागरिक-कानूनी-परिणामानां सामना अपि कर्तुं शक्नोति। सामुदायिक-वातावरणस्य सुरक्षां स्वास्थ्यं च सुनिश्चित्य प्रासंगिकविभागैः समानघटनानां पर्यवेक्षणं सुदृढं कर्तव्यम्। बी किआङ्गः अवदत्।
लेखक |
स्रोतः - विधिराज्य दैनिक
प्रतिवेदन/प्रतिक्रिया