समाचारं

वीथिकायां "सर्पं गमनम्" जनान् भयभीतं करोति, अवैधं च!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवता कदापि कश्चन श्वः भ्रमति वा बिडालेन सह क्रीडति वा दृष्टः? किञ्चित्कालपूर्वं युन्नान्-प्रान्तस्य झाओटोङ्ग्-नगरस्य झेनक्सिओङ्ग-मण्डले एकः पुरुषः वीथिकायां १.५ मीटर्-दीर्घं सर्पं भ्रमितवान्, तस्य परितः जनाः आतङ्किताः अभवन्
२६ जुलै दिनाङ्के प्रायः २२:५० वादने झेनक्सिओङ्ग्-मण्डले एकः पुरुषः रज्जुना प्रायः १.५ मीटर् दीर्घं सर्पं सुपरमार्केट्-मध्ये नीतवान्, येन अन्तः प्रौढाः बालकाः च भयभीताः अभवन्
पुलिसाः घटनास्थले आगमनानन्तरं सः पुरुषः आग्रहं कृतवान् यत् सः सर्पः तस्य "पालतूपजीवी" अस्ति, अविषः च अस्ति, सः कस्यचित् क्षतिं न करिष्यति इति । ततः सः पुरुषः पाशं विमोचयति स्म, अनियंत्रितः सर्पः प्रेक्षकान् निवृत्तुं भयभीतं कृतवान् ।
एतत् दृष्ट्वा पुलिसैः तत्क्षणमेव सर्पं पुटके स्थापयित्वा तं पुरुषं पुलिस-स्थानकं प्रति नीतम् । जिज्ञासां कृत्वा ज्ञातं यत् सः पुरुषः तस्याः रात्रौ मत्तः सर्पं फूलगोभीसर्पं (राजा जिन् सर्पं) गृहीत्वा सर्पं क्रीडितुं सार्वजनिकस्थानं प्रति नीतवान्, येन जनानां मध्ये आतङ्कः उत्पन्नः
अगस्तमासस्य २ दिनाङ्के जेन्क्सिओङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः सूचना अस्ति यत्, जनव्यवस्थां बाधितुं शङ्कायाः ​​कारणात् तस्मै पुरुषाय पञ्चदिनानि प्रशासनिकनिरोधः दत्तः इति
सुपरमार्केट्-मध्ये सर्पं आनयन् अन्येषां ग्राहकानाम् भयङ्करं करणं कीदृशः व्यवहारः ? पुरुषः किं दण्डं प्राप्स्यति ? कृपया Jiangsu Su Ming Law Firm तः वकील झा Wenxiao इत्यस्य विश्लेषणं शृणुत:
प्र
पुरुषस्य व्यवहारस्य लक्षणं कथं करणीयम् ?
एकः
सः पुरुषः विशालं सर्पं सुपरमार्केटम् आनयत्, यत् सार्वजनिकस्थानं वर्तते । परन्तु सर्पाः अविषयुक्ताः सन्ति, तेषां परिणामः नास्ति, अतः एतादृशः स्पष्टतया लघुव्यवहारः अद्यापि "लोकसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदः २३ प्रयोक्तव्यः चेतावनी वा २०० युआन् दण्डः भवितव्यः, यदि परिस्थितयः गम्भीराः सन्ति तर्हि अपराधिनः पञ्चदिनात् न्यूनं न किन्तु दशदिनात् अधिकं न निरुद्धः, अपि च न अधिकः दण्डः अपि भवितुम् अर्हति पञ्चशत युआन् इत्यस्मात् अपेक्षया।
अस्मिन् सन्दर्भे सार्वजनिकसुरक्षाअङ्गानाम् अपराधिनः उपरि कानूनानुसारं ५ दिवसानां प्रशासनिकनिरोधस्य दण्डः उचितः कानूनी च भवति
प्र
फूलगोभीसर्पपालने, मृगयायां, व्यापारे च के कानूनी जोखिमाः सन्ति ?
एकः
राष्ट्रियद्वितीयस्तरीयसंरक्षितपशुत्वेन फूलगोभीसर्पाणां प्रजनने, मृगयायां, व्यापारे च कठोरप्रबन्धनं प्रतिबन्धाः च सन्ति । वन्यजीवसंरक्षणकानूनस्य प्रावधानानाम् अनुसारं ये अपराधिनः उपर्युक्तव्यवहारं कुर्वन्ति तेषां प्रासंगिकानुज्ञापत्राणि प्राप्तव्यानि सन्ति ।
यः कोऽपि अनुज्ञापत्रं न प्राप्य फूलगोभीसर्पपालनं, मृगया, व्यापारं वा करोति सः अवैधः कार्यः अस्ति तथा च सुधारस्य आदेशः, दण्डः, अवैधलाभस्य जब्धः इत्यादीनां प्रशासनिकदण्डानां सामना कर्तुं शक्नोति गम्भीरप्रकरणेषु सः आपराधिकरूपेण अपि उत्तरदायी भवितुम् अर्हति आपराधिककानूनस्य अनुच्छेद ३४१ इत्यस्य प्रावधानानाम् अनुसारं यः कोऽपि संरक्षितक्षेत्रे मृगयाकाले वा मृगयाद्वारा वा निषिद्धसाधनानाम् अथवा पद्धतीनां उपयोगेन वन्यपशुसम्पदां नाशं करोति, यदि परिस्थितिः गम्भीरा भवति तर्हि तस्य न इति निश्चितकालीनकारावासस्य दण्डः भवति वर्षत्रयाधिकं, अपराधिकनिरोधः, निगरानीयः वा।
यदि भवान् अकस्मात् राष्ट्रियरूपेण संरक्षितं पशुं गृह्णाति तर्हि प्रथमं सर्वान् हानिकारकव्यवहारं स्थगयित्वा तस्य सम्यक् स्थानान्तरणं कृत्वा यथाशीघ्रं स्थानीयवानिकीविभागाय वा वन्यजीवसंरक्षणसंस्थायाः वा सूचनां दातव्यः, तस्य निवारणाय सम्बन्धितविभागैः सह सहकार्यं कर्तव्यम्
वकील स्मरण
वीथिकायां पशूनां गमनसमये बहवः कारकाः विचारणीयाः सन्ति यथा पशुः एव पालतू अस्ति वा, आक्रामकः अस्ति वा, विषः वा हानिकारकः वा इत्यादयः । यदि अपराधी रक्षात्मकं उपायं न कृत्वा आक्रामकं, विषं, हानिकारकं वा पशुं वीथिकायां आनयति तर्हि सः अपराधे संलग्नः भवितुम् अर्हति, आपराधिकदण्डस्य च अधीनः भवितुम् अर्हति
स्रोतः : जियांगसु प्रसारण
प्रतिवेदन/प्रतिक्रिया