समाचारं

“durian freedom” इति ऑनलाइन साक्षात्कारं कृत्वा, durian सीमापारं ऑनलाइन अपि क्रेतुं शक्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज प्रशिक्षु संवाददाता वांग यान्यान संवाददाता ली हुआ संवाददाता शि हैयी झू वी
उष्णग्रीष्मकाले अनेकेषां उपभोक्तृणां शीतलतायै प्रथमः विकल्पः फलानि अभवन् । "फलानां राजा" इति नाम्ना प्रसिद्धः ड्यूरियनः स्वाभाविकतया विचारणपरिधिषु अपि समाविष्टः अस्ति, परन्तु तुल्यकालिकरूपेण महत् मूल्येन बहवः उपभोक्तृन् "निवृत्ताः" अभवन् तथापि, अद्यतनकाले सावधानग्राहकाः आविष्कृतवन्तः यत् सीमापार-ई-वाणिज्य-मञ्चेषु ए किफायती आयातितानां ताजानां ड्यूरियनानाम् बैचः प्रादुर्भूतः अस्ति।
निंगबो सीमाशुल्केन सह सम्बद्धस्य निङ्गबो मुक्तव्यापारक्षेत्रस्य सीमाशुल्क-अधिकारिणः सीमापार-चैनल-माध्यमेन आयातितानां ताजानां ड्यूरियनानाम् स्थले एव पर्यवेक्षणं कुर्वन्ति
आयातितानां ताजानां ड्यूरियनानाम् मूल्यं किमर्थं न्यूनम् अस्ति ?
“सीमापार-ई-वाणिज्य-बन्धक-स्टॉकिंग्-प्रतिरूपस्य अन्तर्गतं आयातितानां ताजानां ड्यूरियनानाम् सामान्यव्यापारस्य तुलने महत्त्वपूर्णः करलाभः भवति, तथा च लेनदेनशृङ्खला लघुः भवति तथा च समानगुणवत्तायाः ड्यूरियनस्य व्यापारव्ययः न्यूनः भवति यदा उपभोक्तृभ्यः अधिकानि अनुकूलमूल्यानि प्रदातुं शक्नुवन्ति मूल्यं संयुक्तरूपेण, एषः सीमापारस्य ई-वाणिज्यस्य प्रमुखः लाभः अस्ति," इति निङ्गबो सीमाशुल्केन सह सम्बद्धस्य निङ्गबो मुक्तव्यापारक्षेत्रस्य सीमापारस्य ई-वाणिज्यस्य लेखापरीक्षाविभागस्य उपखण्डप्रमुखः झेङ्ग तियानफान् इत्यनेन संवाददातुः संशयस्य उत्तरं दत्तम्। तथाकथितं सीमापार-ई-वाणिज्य-बन्धित-भण्डारण-प्रतिरूपं घरेलु-बन्धित-गोदामेषु बल्क-रूपेण मालस्य आयातं तथा सीमाशुल्क-घोषणा-निरीक्षणयोः कृते सीमापार-ई-वाणिज्य-प्रतिरूपस्य उपयोगं निर्दिशति, यत् सामान्यस्य कृते आवश्यकानां पूर्व-प्रक्रियाणां बहूनां रक्षणं करोति trade.अस्य प्रवेशबाधाः न्यूनाः सन्ति तथा च सुलभः द्रुतगतिः च अस्ति .
"अधिकांशं ताजां फलं सामान्यव्यापारद्वारा आयातं भवति। वयं सीमापार-ई-वाणिज्य-चैनेल्-माध्यमेन ताजान् ड्यूरियन-आ आयातान् कुर्मः, ततः तान् ऑनलाइन-मञ्चैः विक्रयामः। एषः अस्माकं प्रथमः प्रयासः अस्ति, मोगु-सप्लाई-चेन् टेक्नोलॉजी (निङ्गबो)-कम्पनी, सीमाशुल्क-अधिकारी।" लिमिटेड् जू यान्चुन् दक्षिणपूर्व एशियातः नव आगतानि ड्यूरियन्स् बन्धितगोदामे दर्शयन् अवदत्।
जू यान्चुन् इत्यस्य मते अस्मिन् वर्षे मेमासात् आरभ्य मोगु इत्यनेन स्वसञ्चालितस्य सीमापारस्य शीतशृङ्खलाबन्धितगोदामस्य लाभः गृहीत्वा सीमापारं ई-वाणिज्ये प्रथमवारं थाईलैण्ड्-वियतनाम-देशयोः १०,२०० ताजानां ड्यूरियन-वृक्षाणां द्वौ समूहौ आयातौ bonded stocking model, यत् उपभोक्तृभिः सुस्वागतं जातम् अस्ति, सर्वाणि ताजानि फलानि गोदामे स्थापितानां ७ दिवसेषु विक्रीयन्ते, उपभोक्तृणां आर्धं च एकस्मिन् समये २ वा अधिकानि फलानि क्रियन्ते
निंगबो सीमाशुल्केन सह सम्बद्धस्य निङ्गबो मुक्तव्यापारक्षेत्रस्य सीमाशुल्क-अधिकारिणः सीमापार-चैनल-माध्यमेन आयातितानां ताजानां ड्यूरियनानाम् स्थले एव पर्यवेक्षणं कुर्वन्ति
ताजानां फलानां भण्डारणस्य स्थितिः वितरणगतिः च उच्चा आवश्यकता भवति यत् मालस्य द्रुततरं सीमाशुल्कनिष्कासनं सुनिश्चित्य निङ्गबो मुक्तव्यापारक्षेत्रस्य सीमाशुल्केन उद्यमानाम् मार्गदर्शनं कृतम् अस्ति यत् ते इलेक्ट्रॉनिकसीमापार-ई-वाणिज्य-खुदरा-आयातकर-गारण्टी-कृते पायलट्-कार्यक्रमं कुर्वन्तु परिसञ्चरणलिङ्कानि न्यूनीकर्तुं अनुमोदनस्य समयबद्धतां च सुधारयितुम् अञ्चलात् निर्गत्य संकुल एम्बेडिंग् इत्यस्य उपयोगः करणीयः येन सुनिश्चितं भवति यत् पैकेज्ड् मालम् यथाशीघ्रं क्षेत्रात् बहिः वितरितुं शक्यते। "कस्टम्सद्वारा प्रदत्तानां सुविधाजनकानाम् सीमाशुल्कनिष्कासनपरिपाटानां धन्यवादेन उपभोक्तारः मञ्चे आदेशं दत्त्वा शीतशृङ्खलावितरणपर्यन्तं २ दिवसेषु अस्माकं चयनितानि उत्पादनानि प्राप्तुं शक्नुवन्ति। तदनन्तरं वयं नारिकेले सागं चेरी च अधिकं विस्तारयितुं अपि योजनां कुर्मः। आयातस्य प्रतीक्षां कुर्वन्तः नवीनफलानि" इति जू याञ्चुनः अवदत् ।
यथा यथा सीमापार ई-वाणिज्यस्य सकारात्मकसूची निरन्तरं विस्तारं प्राप्नोति तथा तथा अधिकाधिकं वैश्विकवस्तूनि यथा सीमापार ई-वाणिज्यमार्गेण घरेलुग्राहकानाम् जीवने प्रवेशं कुर्वन्ति। मातृ-शिशु-उत्पादाः, आपूर्ति-अतिरिक्तं आइसक्रीम-मद्यपानम् इत्यादीनां उत्पादानाम् ग्रीष्मकालीन-विपण्यं विस्फोटितम् अस्ति ।
निङ्गबो सीमापारव्यापकसेवामञ्चस्य आँकडानुसारं जनवरीतः जुलैपर्यन्तं निङ्गबो सीमापार ई-वाणिज्यकम्पनीभ्यः उपभोक्तृभ्यः ६ कोटिभ्यः अधिकानि आदेशानि प्राप्तानि, यत्र १८.३२ अरब युआन् मूल्यस्य मालस्य विक्रयणं कृतम्, यत् वर्षे वर्षे १५.२%, तथा च तत्र सम्बद्धानां वस्तूनाम् करसङ्ख्या गतवर्षात् ८८९ तः १,०१३ यावत् वर्धिता ।
"कृपया स्रोतः सूचयतु"।
प्रतिवेदन/प्रतिक्रिया