समाचारं

इन्डोनेशियादेशस्य बेट्री इत्यनेन आज्ञापनसमारोहः कृतः, चीनस्य एनोड-उद्योगस्य प्रथमः विदेश-आधारः अद्य कार्यान्वितः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्रमुखा लिथियम-आयन-बैटरी-सामग्री-कम्पनी BETRI-इत्यनेन पुनः एकवारं वैश्विक-विन्यासे नूतना प्रगतिः कृता अस्ति । अगस्तमासस्य ७ दिनाङ्के बेटेरुई-संस्थायाः स्थापनायाः २४ वर्षस्य अवसरे बैटरी-सामग्री-उद्योगे वैश्विक-अग्रणी-बेटेरुई-इत्यनेन १६०,००० टन-वार्षिक-उत्पादनस्य इन्डोनेशिया-देशस्य एनोड-सामग्री-परियोजनायाः प्रथम-चरणस्य आधिकारिकरूपेण उत्पादनं कृतम् ।

उद्योगस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनस्य नूतन ऊर्जावाहननिर्यातः १.२०३ मिलियन यूनिट् यावत् भविष्यति, यत् वर्षे वर्षे ७७.६% वृद्धिः भवति, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः वैश्विक ऊर्जाभण्डारणबैटरीकोशिकानां प्रेषणं २१०GWh आसीत्, यत् वर्षे वर्षे ७०% वृद्धिः अभवत् । तस्मिन् एव काले विदेशेषु विपण्येषु न्यूनप्रवेशदरस्य व्यापकवृद्धिस्थानस्य च कारणात् यूरोपीय-अमेरिका-विपणयः अनेकेषां बैटरी-कम्पनीनां, कार-कम्पनीनां च विपण्य-विस्तारस्य केन्द्रं जातम्, तथा च कम्पनीनां स्थानीय-उत्पादनस्य वर्धमानमागधा वर्तते

इन्डोनेशियादेशस्य कारखानः बेटेरुई इत्यस्य प्रथमा विदेशनिर्माणपरियोजना अस्ति । सांस्कृतिकभेदाः, विपण्यवातावरणस्य भेदाः इत्यादीनां चुनौतीनां सामनां कृत्वा अपि बेट्री इत्यनेन परियोजनायाः कुशलतापूर्वकं प्रचारः कृतः, येन उद्योगे प्रथमः कारखानः अभवत् यः आधिकारिकतया विदेशेषु कार्यान्वितः अभवत्, ग्राहकानाम् आपूर्तिं च आरब्धवान् एतेन वैश्विकनवीनऊर्जाबाजारं जब्तयितुं बेटेरुई इत्यस्य दृढनिश्चयः प्रदर्शितः, तथा च वैश्विकबाजारे बेटेरुई इत्यस्य प्रतिस्पर्धां वर्धयितुं विश्वस्य नवीन ऊर्जा-उद्योगे योगदानं दातुं च उच्चगुणवत्तायुक्तस्य अन्तर्राष्ट्रीयग्राहकसंरचनायाः अन्तर्राष्ट्रीयसञ्चालनस्य गहनसंसाधनस्य च उपयोगं प्रतिबिम्बितम् अस्ति जीवनशक्तिः ।

बेट्री इत्यनेन चतुर्दशवर्षेभ्यः क्रमशः एनोडसामग्रीणां विश्वस्य बृहत्तमः विपण्यभागः निर्वाहितः अस्ति प्राकृतिक पत्थर मसि, कृत्रिम ग्रेफाइट, सिलिकॉन-आधारित तथा अन्य नकारात्मक विद्युत द्रव्य सामग्री तथा उच्च-निकेल त्रिगुणी कैथोड सामग्री आदि। तस्य इन्डोनेशिया-कारखानस्य उत्पादाः मुख्यतया वैश्विकविद्युत्वाहनानां, उपभोक्तृबैटरीणां, ऊर्जाभण्डारणबैटरीणां च कृते विविधानि बैटरीसामग्रीसमाधानं प्रदास्यन्ति

बेटेरुई इत्यस्य अध्यक्षः हे ज़ुएकिन् इत्यनेन आज्ञापनसमारोहे उक्तं यत् "सम्प्रति नूतन ऊर्जायाः विकासेन विश्वव्यापीं ध्यानं आकर्षितम् अस्ति तथा च पारम्परिक ऊर्जासंरचनायाः, आर्थिकवृद्धेः, पर्यावरणसंरक्षणस्य, ऊर्जासुरक्षायाः च उन्नयनार्थं युगनिर्माणस्य महत्त्वं वर्तते। बेटेरुई स्थास्यति abreast of the pulse of the time.

सः ज़ुएकिन् इत्यनेन अपि उक्तं यत् - "परियोजनायाः समाप्तिः, चालूकरणं च इन्डोनेशियादेशे अपि च सम्पूर्णे आसियानक्षेत्रे लिथियम-आयन-बैटरी-एनोड्-सामग्रीणां क्षेत्रे अन्तरं पूरितवान्, तथा च इन्डोनेशिया-देशस्य नूतनस्य सम्पूर्णस्य औद्योगिकशृङ्खलायाः सुधारं प्रभावीरूपेण प्रवर्धितवान् energy lithium battery industry." विदेशेषु विस्तारं अधिकं त्वरयित्वा, गतिना सह Beterui इत्यस्य उद्योगे अग्रणीस्थानं निरन्तरं सुदृढं भवति। इन्डोनेशियायाः परियोजनायाः अतिरिक्तं अस्मिन् वर्षे एप्रिलमासे बेटेरी मेडिटेरेनियनस्य लिथियम-आयन-बैटरी-कैथोड्-सामग्री-उत्पादन-परियोजनायाः वार्षिक-उत्पादनस्य ५०,००० टन-परियोजनायाः निर्माणं आधिकारिकतया आरब्धम्, परियोजनायाः समाप्तेः अनन्तरं तस्य वार्षिक-उत्पादन-क्षमता ५०,००० टन-रूप्यकाणां भविष्यति वैश्विक आवश्यकतानां पूर्तये लिथियम बैटरी कैथोड सामग्री।

नूतनानां ऊर्जावाहनानां उदयेन लिथियम-बैटरी-इत्यस्य तीव्रवृद्धिः भवति, चीनीय-लिथियम-बैटरी-कम्पनयः च विदेशेषु विस्तारं त्वरयन्ति नूतन-उत्पादकतायां महत्त्वपूर्णः पटलः इति नाम्ना लिथियम-आयन-बैटरी मम देशस्य विदेशव्यापारनिर्यातस्य "त्रीणि नवीनवस्तूनि" अभवन् । विदेशेषु विपण्येषु स्वस्य उत्पादानाम् निर्यातात् आरभ्य औद्योगिकशृङ्खलायाः निर्यातपर्यन्तं बेट्री इत्यस्य अन्तर्राष्ट्रीयकरणमार्गः चीनीयलिथियमबैटरीकम्पनीनां बाह्यवृद्धेः विशिष्टं उदाहरणम् अस्ति यथा यथा उद्योगः "बृहत् विदेशयुगे" प्रविशति तथा तथा समृद्धः विकासशीलः च अन्तर्राष्ट्रीयः नूतनः ऊर्जा-उद्योगः पारिस्थितिकीतन्त्रः आकारं गृह्णाति, यत् अनेकेषां चीनीयकम्पनीनां संयुक्तप्रयत्नेन निर्मितं भविष्यति (झांग जियान्जुन्) ९.

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया