समाचारं

बाजारप्रतिस्पर्धायां मूल्यं निर्णायकं कारकं नास्ति शर्करारहितपेयानि नवीनवृद्धिबाजाराणि उद्घाटयिष्यन्ति丨सनटोरी चीनस्य महाप्रबन्धकेन तेत्सुहो किकुची इत्यनेन सह अनन्यसाक्षात्कारः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हर पत्रिकायाः ​​संवाददाता : हुआंग है हर पत्रिकायाः ​​सम्पादकः : झाङ्ग हैनी

एल नीनो इत्यस्य आगमनानन्तरं द्वितीयवर्षे गतवर्षापेक्षया अत्यन्तं तीव्रः मौसमः आसीत् । ग्रीष्मकालस्य आरम्भे उच्चतापमानं, तापतरङ्गाः च परस्परं प्रहारं कुर्वन्ति, अनेकेषु स्थानेषु तापमानं च अभिलेखात्मकं उच्चतमं भवति ।

अस्मिन् "इतिहासस्य उष्णतमे ग्रीष्मकाले" "एक-युआन्-जलं" दृश्यं प्रति प्रत्यागतम्, "अर्ध-मूल्येन चायः" सर्वत्र दृश्यते, तथा च व्यापकरूपेण प्रचारितः "शून्य-कैलोरी"... उपभोग-घटनानां श्रृङ्खला कथयति यत्... same story - this year's "जलयुद्धम्" पूर्वस्मात् अपि अधिकं तीव्रम् अस्ति, विशेषतः शर्करा-रहित-पेय-पट्टिकायां।

“१९८५ तमे वर्षात् जापानी-पेय-विपण्यस्य विकास-अनुभवस्य उल्लेखं कृत्वा वयं अवलोकितवन्तः यत् शर्करा-रहितस्य न्यून-शर्करा-उत्पादानाम् निरन्तरवृद्ध्या शर्करा-मधुर-पेयानां मूल-भागस्य स्थानं न गृहीतम्, अपितु वृद्धिशीलं विपण्यं उद्घाटितम्, thus pushing the overall beverage market forward दैनिक आर्थिकसमाचारपत्रस्य एकेन संवाददात्रेण सह अनन्यसाक्षात्कारः समयः सूचयति।

अस्मिन् वर्षे सनटोरी इत्यस्य चीनदेशे प्रवेशस्य ४० वर्षाणि पूर्णानि सन्ति, अपि च किकुची तेत्सुओ इत्यस्य चीनदेशे कार्यं कुर्वतः १७ वर्षाणि अपि अस्ति । किकुची तेत्सुओ इत्यस्य वित्तीयमाध्यमेन सह प्रथमः अनन्यसाक्षात्कारः अस्ति । पेय-उद्योगे अद्यतन-प्रतिस्पर्धायाः तीव्रीकरणस्य विषये वदन् तेत्सुहो किकुचिः मन्यते यत् एषः सनटोरी-सङ्घस्य कृते अवसरः अस्ति ।

"अयं वर्षं निःसंदेहं तुल्यकालिकरूपेण तीव्रस्पर्धायाः वर्षम् अस्ति। अनेके नूतनाः ब्राण्ड्-समूहाः विपण्यां प्रविशन्ति, तथा च एसकेयू-सङ्ख्यायां (इन्वेण्ट्री-निर्यात-मापन-एककाः) अपि बहु वर्धिता अस्ति। परन्तु वयं मन्यामहे यत् मूल्यकारकाः निर्णायकं कारकं न सन्ति in market competition... Suntory चीनीय पेयबाजारवृद्धिप्रवृत्तिषु भविष्यस्य स्थानस्य च विषये आशावादी अस्ति वयं पूर्णपेयवर्गस्य रणनीत्याः अतीव दृढतया प्रचारं करिष्यामः, स्वस्य ब्राण्डस्य संवर्धनं च निरन्तरं करिष्यामः" इति किकुची टेत्सुओ अवदत्।