समाचारं

अमेरिकी-समूहस्य मूल्यं क्षीणं जातम्, वैश्विक-शेयर-बजाराः पतिताः, आरएमबी-अन्तर्राष्ट्रीयकरणं च कदमम् अङ्गीकुर्वति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

यथा वयं सर्वे जानीमः, अमेरिकादेशः एकः देशः अस्ति यत्र शेयरबजारे सर्वे अनुमानं कुर्वन्ति यत् अमेरिकीजनानाम् कृते शेयरबजारस्य कोऽपि परिवर्तनः प्रमुखः भूकम्पः इव भवति सोमवासरे" सुपर दुगुणं जातम्, वैश्विकं शेयरबजारस्य उल्लासं प्रेरितवान्। आतङ्कस्य डुबकी।

वस्तुतः केवलं जापानी-शेयर-बजारः एव आरम्भे एव पतति स्म इति मम विचारेण सर्वैः अस्मिन् वर्षे येन-मूल्येन नूतन-निम्न-स्तरं बहुवारं दृष्टम् |. अगस्तमासस्य प्रथमे, २ दिनाङ्केषु निरन्तरं पतितः, चतुर्वर्षेषु एकदिवसीयस्य बृहत्तमः पतनम् ।

यद्यपि शेयर-बजारः मृतः वस्तु अस्ति तथापि जनानां सह निकटतया सम्बद्धः अस्ति यथा यदा कश्चन व्यक्तिः वीथिकायां गच्छति तदा कञ्चित् सहसा वन्यरूपेण धावितुं आरभते तदा अन्ये अपि राहगीराः सम्मिलिताः भविष्यन्ति अन्ते सर्वे... वीथी पलायिता भविष्यति। शेयर-बजारस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् येन्-मूल्यं निरन्तरं पतति स्म, ततः परं एषः आतङ्कः सर्वेषु विपण्येषु व्याप्तः अभवत्, अन्ततः दक्षिणकोरिया, आस्ट्रेलिया, यूरोप्, अमेरिकादेशेषु च प्रसृतः

चीनदेशे अधिकांशजना: शेयर-बजारे व्यापारं न कुर्वन्ति, तथा च भवन्तः ये एतत् लेखं पठन्ति, तेषां शेयर-बजारे बहु संपर्क: नास्ति अतः अद्य अहम् एतावता आँकडा: व्यावसायिक-पदानि च न प्रस्तुतं करिष्यामि, केवलं उपयोगं करिष्यामि भवद्भिः सह तस्य विश्लेषणं कर्तुं सरलतमं लोकभाषा। जापानदेशे आरब्धस्य शेयरबजारस्य क्षयस्य अन्ततः अमेरिकादेशे सर्वाधिकं प्रभावः किमर्थं जातः? किं एतादृशप्रमाणस्य शेयरबजारस्य दुर्घटना अमेरिकादेशस्य विश्वासस्य न्यूनतायाः, अमेरिकी-अर्थव्यवस्थायाः पतनस्य च उपरि निर्भरं भवितुम् अर्हति ? महामन्दीविषये, अमेरिकादेशः कथं प्रतिक्रियां दातुं शक्नोति इति विषये सर्वविधप्रश्नाः उत्पद्यन्ते स्म ।

अमेरिकी ऋणस्य दुर्घटना