समाचारं

चीन-रसद-क्रयण-सङ्घः : चीनस्य ई-वाणिज्य-रसद-सूचकाङ्कः जुलै-मासे ११४.१ अंकाः आसीत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Technology Comprehensive Report] अगस्तमासस्य ७ दिनाङ्के चीनस्य रसद-क्रयण-सङ्घटनेन प्रकाशितेन नवीनतमेन आँकडानुसारं चीनस्य ई-वाणिज्य-रसद-सूचकाङ्कः जुलै-मासे ११४.१ अंकाः आसीत्, यत् पूर्वमासस्य अपेक्षया ०.७ अंकैः न्यूनम् अस्ति

समग्रतया चीनस्य ई-वाणिज्य-रसद-सूचकाङ्के जुलै-मासे ऋतुकाले न्यूनता दृश्यते, परन्तु वर्षस्य प्रथमार्धे भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः वर्ष-वर्षे ८.८% वर्धितः वर्षे, यत् सूचयति यत् ई-वाणिज्य-रसद-विपण्यस्य स्थिर-पुनरुत्थानस्य स्थितिः अस्ति ।

विशिष्टानि आँकडानि दर्शयन्ति यत् जुलैमासे सूचकाङ्कसुधारस्य अभावेऽपि कुल ई-वाणिज्यरसदव्यापारमात्रासूचकाङ्कः १३०.२ अंकाः आसीत्, यत् पूर्वमासस्य अपेक्षया २.७ अंकैः न्यूनम् आसीत्, परन्तु वर्षे वर्षे वृद्धिदरः अद्यापि ३०% परिमिते एव अस्ति, तथा च... माङ्गवृद्धिप्रवृत्तिः परिवर्तिता नास्ति।

विश्लेषकाः सूचितवन्तः यत् ऋतुकारकाणां पारम्परिक-अति-ऋतुषु च प्रभावस्य अभावेऽपि ई-वाणिज्य-रसद-उद्योगः सेवानां अनुकूलनं कृत्वा दक्षतायां सुधारं कृत्वा अद्यापि स्थिरं विपण्यवृद्धिं निर्वाहयितुं शक्नोति। एतेन न केवलं ई-वाणिज्य-रसद-उद्योगस्य परिपक्वता, स्थिरता च प्रतिबिम्बिता, अपितु राष्ट्रिय-अर्थव्यवस्थायां तस्य महत्त्वपूर्णा स्थितिः अपि प्रतिबिम्बिता अस्ति ।