समाचारं

हेनान्-नगरस्य एकस्मिन् मनोरमस्थाने एकः केबलमार्गः सेवातः बहिः आसीत्, वायुमध्यभागे च अटत् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः ज़ुओ लिन्) अद्यैव नेटिजनाः एकं भिडियो स्थापितवन्तः यत् नान्याङ्ग, हेनान् इत्यस्य एकस्मिन् मनोरमस्थाने एकः रज्जुमार्गः सहसा वायुमध्यभागे कार्यं त्यक्तवान्, ततः एकः पर्यटकः "अहं पश्चातापं करोमि, अहं गृहं गन्तुम् इच्छामि" इति उद्घोषितवान्। अगस्तमासस्य ६ दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता सत्यापितवान् यत् यत्र एषा घटना अभवत् तत्र लाओजिलिंग्-दृश्यक्षेत्रम् इति । अस्य दर्शनीयस्थलस्य एकः कर्मचारी अवदत् यत् अगस्तमासस्य ४ दिनाङ्के सायं ४ वादने एव एषा घटना अभवत् ।तस्मिन् दिने गरजः विद्युत् च आसीत्, येन रज्जुमार्गस्य विद्युत्चेतावनीसुरक्षायन्त्रं प्रेरितम् आसीत् रज्जुमार्गः १० निमेषाधिकं यावत् निरुद्धः अभवत् तथा च ततः पुनः आरब्धम्।

एकः पर्यटकः बीजिंग न्यूज-सञ्चारमाध्यमेन अवदत् यत् अगस्त-मासस्य ४ दिनाङ्के अपराह्णे तस्मिन् दृश्यक्षेत्रे प्रचण्डवृष्टिः, विद्युत्-गर्जना च अभवत् यदा सा पर्वतात् अधः रज्जुमार्गं नेतुम् प्रतीक्षते स्म तदा तदनन्तरं रज्जुमार्गः सहसा कार्यं स्थगितवान् दण्डस्य मार्गदर्शनेन सा अन्यैः पर्यटकैः सह पर्वतात् अधः गच्छन्ति ।

दर्शनीयक्षेत्रस्य एकः कर्मचारी अवदत् यत् घटनासमये विद्युत्-चेतावनी-सुरक्षा-यन्त्राणि स्वयमेव उभयत्र रज्जु-मार्गेषु सक्रियताम् अवाप्नुवन् "इदं दोषः नासीत् "पर्यटकानाम् सुरक्षायै सुरक्षा-यन्त्राणि (रज्जु-मार्गे) स्थापितानि आसन्।" ." उपर्युक्तः कर्मचारी अवदत् यत् प्रायः दशनिमेषाः यावत् समयः अभवत्। तदनन्तरं कर्मचारी पुनः रज्जुमार्गं आरब्धवान्, रज्जुमार्गस्य कार्यं सामान्यं जातम्। "केबलमार्गात् (पर्वतस्य उपरि) अवतरन्तः पर्यटकाः कर्मचारिणः मार्गदर्शनं कृतवन्तः यत् ते पर्वतस्य अधः गन्तुं शक्नुवन्ति स्म। निलम्बनस्य वार्ता प्राप्य पर्यटकानाम् निष्कासनपर्यन्तं ४० निमेषाधिकं समयः अभवत्, तत्र च कोऽपि क्षतिः न अभवत्।

सार्वजनिकसूचनाः दर्शयति यत् लाओजिएलिंग्-दृश्यक्षेत्रं हेनान्-प्रान्तस्य नान्याङ्ग-नगरस्य Xixia-मण्डले स्थितम् अस्ति ।

पेङ्ग चोङ्ग इत्यनेन सम्पादितम्, ली लिजुन् इत्यनेन च प्रूफरीड् कृतम्