समाचारं

वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण २,१४६ भूवैज्ञानिकविपदाः अभवन्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाङ्ग जियान्लिन्) संवाददाता प्राकृतिकसंसाधनमन्त्रालयात् ज्ञातवान् यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं देशे सर्वत्र कुलम् २,१४६ भूवैज्ञानिकविपदाः अभवन् प्रारम्भिकानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जलप्रलयस्य ऋतुतः आरभ्य कुलम् २५३ भूवैज्ञानिकविपदानां सफलतया पूर्वानुमानं कृतम् अस्ति, येन प्रभावीरूपेण २,४४३ सम्भाव्य आपदाहताः निवारिताः

मम देशे भूवैज्ञानिकविपदाः असंख्याकाः, व्यापकरूपेण वितरिताः, हानिकारकाः च सन्ति, तेषु गोपनं, जटिलता, आकस्मिकता, स्थानिक-काल-अनिश्चितता, प्रबल-गतिशील-परिवर्तनं च भवति अत्यन्तं मौसमघटनानां वृद्धिः, नित्यं भूकम्पः, मानवीय-इञ्जिनीयरिङ्ग-क्रियाकलापस्य तीव्रता इत्यादिभिः प्रतिकूलप्रभावैः प्रभावितः भूवैज्ञानिक-आपदानां निवारणस्य नियन्त्रणस्य च स्थितिः भयंकरः अस्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्माकं देशे भूवैज्ञानिक-आपदानां २,७०,००० तः अधिकानि गुप्त-संकटानि चिह्नितानि, २६०,००० तः अधिकाः तृणमूल-जनाः मुख्य-निकायरूपेण सामूहिक-परिचय-निवारण-व्यवस्थां स्थापितवन्तः |. २५ जुलै दिनाङ्के सिचुआन्-प्रान्तस्य लेशान्-नगरस्य शवान-मण्डले भूस्खलनं जातम्, येन ५ ग्रामजनानां गृहाणि पतितानि, १० गृहाणि च क्षतिग्रस्तानि अभवन् स्वस्य अनुभवस्य आधारेण समूहरक्षाकर्मचारिणः निरीक्षणकाले पृष्ठपर्वतस्य पार्श्वे विच्छिन्नशिलाप्रपाताः, स्थानीयदराराः च आविष्कृतवन्तः, ते तत्क्षणमेव नगरसर्वकारेण स्थानान्तरणस्य आयोजनं कर्तुं निवेदितवन्तः, १५ गृहेभ्यः ३५ जनाः सफलतया संकटात् पलायिताः समूहपरीक्षणं समूहरक्षा च वर्तमानकाले अद्यापि सर्वाधिकं प्रभावी पद्धतिः अस्ति ।

वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणं निरन्तरं सुदृढं कृत्वा उन्नत-प्रयोज्य-प्रौद्योगिकीनां अनुप्रयोगं प्रचारं च कृत्वा "नागरिकवायुरक्षा" इत्यत्र ध्यानं दत्तम् अस्ति तथा च "नागरिकवायुरक्षा + तकनीकीरक्षा" इत्यत्र परिवर्तनं आरब्धम् चीनस्य भूवैज्ञानिकपर्यावरणनिरीक्षणसंस्थायाः (प्राकृतिकसंसाधनमन्त्रालयस्य भूवैज्ञानिकखतरातकनीकीमार्गदर्शनकेन्द्रस्य) पृथिवीआपदातकनीकीविधिकार्यालयस्य निदेशकः झाङ्गमिंगझी इत्यनेन परिचयः कृतः यत् भूवैज्ञानिकविपदाः सामान्यतया आकस्मिकभूवैज्ञानिकविपदासु मन्दगतिभूवैज्ञानिकविपदेषु च विभक्ताः भवन्ति .

"विशेषतः निगरानीयस्य पूर्वचेतावनीयाः च दृष्ट्या वयं सम्प्रति स्वचालितनिरीक्षणसाधनानाम् एकां पीढीं विकसयामः, भूस्खलनस्य निरीक्षणं प्रति केन्द्रीकृत्य। वयं द्वयोः दिक्षु निगरानीयतायां केन्द्रीभवेम। एकं तस्य प्रेरककारकाः सन्ति, येषु अधिकांशः वर्षाणा प्रेरितः भवितुम् अर्हति, अतः वयं तस्य वर्षा-मृदा-आर्द्रता-सामग्रीणां निरीक्षणं करिष्यामः तदतिरिक्तं, सर्वाधिकं महत्त्वपूर्णं वस्तु भूस्खलनस्य एव विकृतिः अस्ति उक्तवान्‌।