समाचारं

डोङ्ग्लिङ्ग्-पर्वतस्य मुख्यशिखरे सप्त यात्रिकाः फसन्ति स्म, बीजिंग-मेण्टौगौ-अग्निशामकदलेन नीहारे तान् उद्धारितम् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारस्य एकः संवाददाता बीजिंग-नगरस्य मेन्टौगौ-मण्डलस्य अग्नि-उद्धार-दलात् ज्ञातवान् यत् अगस्त-मासस्य ३ दिनाङ्के मेन्टौगौ-मण्डलस्य डोङ्ग्लिङ्ग्-पर्वतस्य मुख्यशिखरे द्वयोः दलयोः कुलसप्तयात्रिकाः फसन्ति स्म प्रचण्डनीहारे, प्रचण्डवृष्टौ च अग्निशामकाः विविधान् कष्टान् अतिक्रम्य सप्तयात्रासहचरान् प्राप्य सुरक्षिततया पर्वतात् अधः अनुसृत्य गतवन्तः

अग्नि-उद्धारकर्मचारिणः फसितस्य यात्रिकस्य द्रुतगतिना अनुसरणं कृतवन्तः ।स्रोत: मेन्टौगौ जिला अग्नि बचाव टुकड़ी

६ यात्रिकाः प्रचण्डनीहारस्य कारणेन फसन्ति स्म

अगस्तमासस्य ३ दिनाङ्के १७:४७ वादने मेण्टौगौ-मण्डलस्य झाइटाङ्ग-अग्निशामक-स्थानकस्य प्रेषण-आदेशः प्राप्तः, डोङ्गलिंग-पर्वतस्य मुख्यशिखरस्य पूर्वदिशि प्रायः १ कि.मी अग्निशामकाः । अलार्मं प्राप्य एकस्मिन् याने १० जनाः युक्तः उद्धारदलः सीधा घटनास्थलं गतः ।

मार्गे अग्निशामकाः आह्वानकर्तुः सम्पर्कं कृत्वा अधिकानि सूचनानि ज्ञातवन्तः : ६ यात्रिकाः तस्मिन् दिने १३:३० वादने क्रीडितुं पर्वतस्य उपरि गतवन्तः, अपि च १६:०० वादनस्य समीपे शिखरं प्राप्त्वा अवरोहणं आरब्धवन्तः परन्तु पर्वतस्य अधः गमनसमये पर्वतस्य नीहारः क्रमेण स्थूलः जातः, यात्रामित्राः पुरतः पर्वतमार्गं स्पष्टतया न दृष्टवन्तः, न च त्वरितरूपेण कार्यं कर्तुं साहसं कृतवन्तः । तदनन्तरं अग्निशामकाः तत्क्षणमेव स्थानीयमार्गदर्शकेन सह सम्पर्कं कृत्वा फसितस्य यात्रिकस्य कृते दूरभाषेण दिशानिर्देशं दातुं पृष्टवन्तः। प्रायः १८:०० वादने अग्निशामकाः पर्वतस्य पादे आगत्य मार्गदर्शकेन सह अन्वेषणाय, उद्धाराय च पर्वतं गतवन्तः ।