समाचारं

Xiangjie S9 RMB 399,800-449,800 मूल्येन विक्रयणार्थं वर्तते यत् पृष्ठपङ्क्तिः मेबच् इत्यस्मात् अधिकं सुष्ठु निद्रां करोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अगस्त २०१८.होंगमेङ्ग ज़िक्सिंग अस्य नूतनं मध्यतः बृहत्पर्यन्तं सेडान् क्षियाङ्गजी एस ९ आधिकारिकतया प्रक्षेपितम् अस्ति । "मैक्स" "अल्ट्रा" इति द्वयोः मॉडलयोः अस्य कारस्य प्रक्षेपणं कृतम् अस्ति ।मूल्यानि क्रमशः ३९९,८०० युआन्, ४४९,८०० युआन् च सन्ति । .अनुवर्ततेमर्सिडीज-बेन्ज ई-वर्गतथा ई.क्यू.ई., .बीएमडब्ल्यू ५ श्रृङ्खलातथा इ५, २.NIO ET7तथा अन्ये आदर्शाः स्पर्धां कर्तुं।

Xiangjie S9 इत्यस्य विकासः Hongmeng Intelligent Technology इत्यनेन कृतः अस्ति तथा च...BAICसह संयुक्तरूपेण निर्मितम्वेन्जी एम ९"डबल 9 फ्लैगशिप" इत्यस्य निर्माणं कृत्वा, एतत् होङ्गमेङ्ग इंटेलिजेण्ट् प्रौद्योगिक्याः अत्यन्तं अत्याधुनिकप्रौद्योगिकीनां एकीकरणं करोति, तथा च अनेकैः अभिनवप्रौद्योगिकीविन्यासैः अपि सुसज्जितः अस्ति, तथा च किआन्कुन् ज़िजिया एडीएस ३.० इत्यनेन सुसज्जितः अस्ति, यत् एकल-मोटर-द्वय-मोटर-माडलं च प्रदाति choose from, with a cruising range of ते क्रमशः ८१६कि.मी., ७२१कि.मी.

Xiangjie S9 इत्यस्य प्रथमविक्रयकालस्य कालखण्डे भवान् तत्क्षणमेव आदेशं दातुं शक्नोति तथा च 15,000 युआनमूल्यं निःशुल्कं विकल्पबोनसं प्राप्तुं शक्नोति, तथा च कटौतीरूपेण 20,000 युआनमूल्यकं निःशुल्कं स्मार्टड्राइविंगपैकेजं प्राप्तुं शक्नोति प्रथमविक्रयाधिकारस्य अन्तिमतिथिः 23:59:59 अस्ति on October 8, 2024. प्रथमविक्रयाधिकारः आरक्षणलाभैः सह संयोजितुं शक्यते तथा च प्रारम्भिकप्रवेशकार्यक्रमलाभानां ढेरः भवति।

सम्पादनदृष्टिकोणः : १. मूल्यनिर्धारणस्य दृष्ट्या, Xiangjie S9 अत्यन्तं प्रबलं विपण्यप्रतिस्पर्धा अस्ति, सर्वतोमुखी-उत्पाद-शक्तिः, अत्याधुनिक-प्रौद्योगिकी-विन्यासैः च सह मिलित्वा, एतत् वास्तवमेव मध्यम-तः-बृहत्-कार्यकारी-सेडान्-इत्यस्य अपेक्षितं उच्चस्तरं प्राप्तवान्, विशेषतः दृष्ट्या of ride comfort.सूचीकरणानन्तरं न केवलं प्रत्यक्षतया सम्मुखीभवितव्यम्मर्सिडीज-बेन्ज EQEBMW i5एनआईओ ईटी७, वेइलाई ईटी७ इत्यादीनां विलासपूर्णशुद्धविद्युत्वाहनानां प्रतिस्पर्धा अपि मर्सिडीज-बेन्ज ई-क्लास्, बीएमडब्ल्यू ५ सीरीज तथा...ऑडी ए 6 एलवयं प्रतीक्षामहे, ईंधनवाहनविपण्यस्य भविष्यस्य विक्रयं प्रतिष्ठां च पश्यामः।

Xiangjie S9 इत्यस्य समग्रं डिजाइनं Huanyu इत्यस्मात् प्रेरितम् अस्ति । सम्पूर्णं वाहनम् अतीव सरलं डिजाइनविचारं स्वीकुर्वति C-आकारस्य हेडलाइटसमूहः + थ्रू-टाइप् लाइट् स्ट्रिप् इत्येतत् अत्यन्तं ज्ञातुं शक्यते तेषु, गैलेक्सी हेडलाइट्स् नक्षत्रब्रह्माण्डस्य डिजाइनमध्ये एकीकृताः सन्ति, तथा च अन्तः उत्तमः गहनः च बनावटः तस्य प्रकाशनं करोति कार्यकारी डिजाइन।

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या Xiangjie S9 नवीनतमेन Qiankun smart driving ADS 3.0 इत्यनेन सुसज्जितः अस्ति Wenjie M9 इत्यस्य ADS 2.0 इत्यस्य तुलने, मुख्यविषयः स्मार्ट ड्राइविंग् इत्यस्मिन् नूतनस्य "अन्ततः अन्तः" आर्किटेक्चरस्य स्वीकरणम् अस्ति तथा च... स्मार्ट पार्किङ्ग। हार्डवेयर् १९२-धागायुक्तेन लिडार्-इत्यनेन सुसज्जितम् अस्ति यत् २५० मीटर् पर्यन्तं ज्ञातुं शक्नोति, ३ मिलीमीटर्-तरङ्ग-रडार्, १२ अल्ट्रासोनिक-रडार्, ७ उच्च-संवेदन-कॅमेरा, ४ पैनोरमिक-कैमरा च

नवीनः HUAWEI ADS 3.0 प्रणाली A बिन्दुतः B बिन्दुपर्यन्तं पूर्णपरिदृश्यसंयोजनं, पार्किङ्गस्थानतः पार्किङ्गस्थानपर्यन्तं, नूतनं अन्त्यतः अन्तः वास्तुकला च साकारं कर्तुं शक्नोति। एतेन प्रणाल्याः आन्तरिकसूचनासञ्चारं GOD संजाले उन्नयनं कृतम्, सूचनासञ्चारस्य गतिः एकीकरणक्षमता च अधिकं अनुकूलीकृता अस्ति प्रथमवारं सर्वदिशात्मकं टकरावविरोधी प्रणाली CAS 3.0 इत्यनेन सुसज्जितम् अस्ति पूर्वमेव समीचीनतया।

तदतिरिक्तं, नूतनं ईएसए-दृश्यं पार-लेन-परिहारस्य समर्थनार्थं, नवीनतया योजितस्य दृश्य-अवगमनस्य च उन्नयनं कृतम् अस्ति, वास्तविक-उपयोगे, उदाहरणार्थं, यदि अग्रे लेन्-मध्ये द्विगुण-फ्लैशर्-युक्तं वाहनम् अस्ति, तर्हि प्रणाली न्यायं करिष्यति यत् एतत् पार्किङ्गं करोति .इदं स्वयमेव ओवरटेकं कर्तुं लेन् परिवर्तयिष्यति, येन सम्पूर्णा स्मार्टड्राइविंग् प्रक्रिया सुचारुतया अधिका च कार्यक्षमा भविष्यति।

अस्य वाहनस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ५१६०मिमी/१९८७मिमी/१४८६मिमी अस्ति, तस्य आकारः मर्सिडीज-बेन्ज् ई-क्लास् तथा बीएमडब्ल्यू ५ सीरीज् इत्येतयोः आकारः ०.१९३सीडी अस्ति अस्तिमर्सिडीज बेंज एस वर्ग समीचीनतर। तस्मिन् एव काले पञ्च शरीररङ्गाः उपलभ्यन्ते, यथा "हुआन्यु रेड", "सिन्गुई गोल्ड", "सिरेमिक व्हाइट", "गिल्टेड् ब्लैक" तथा "डीप् स्पेस ग्रे", येषु "हुआन्यु रेड" तथा "सिन्हुई गोल्ड" एन् वैकल्पिकसाधनानाम् अतिरिक्तं १०,००० युआन् आवश्यकम् अस्ति । तदतिरिक्तं सम्पूर्णा श्रृङ्खला वैकल्पिकं इलेक्ट्रॉनिकबाह्यदर्पणं (१०,००० युआन्), डबल-दश-स्पोक्-चक्राणि (६,००० युआन्), २१-इञ्च्-जिंगहुई-जालयुक्तानि, मिल्ड्-चक्राणि (१५,००० युआन्) च प्रदाति

कारस्य पृष्ठभागः अपि गोलरूपेण संक्षिप्तं च डिजाइनशैलीं स्वीकुर्वति, तथा च Wenjie M9 इत्यस्य अपेक्षया समतलतरं थ्रू-टाइप् टेललाइट् समूहं स्वीकुर्वति उच्च-अन्तस्य स्थिरतायाः च भावः प्रकाशयितुं प्रकाशभाषा-कार्यं समुचितरूपेण न्यूनीकृतम् अस्ति, तथा च at the same time combined with the rear उपरि बकपुच्छस्य डिजाइनं तथा च कारस्य पृष्ठभागस्य अधः अधः समलम्बरूपस्य अनुज्ञापत्रक्षेत्रस्य डिजाइनं समग्रं दृढं भावं ददाति

आन्तरिकस्य दृष्ट्या, Xiangjie S9 "विक्षिप्तं स्थानम्" आन्तरिकविन्यासं स्वीकुर्वति तथा च "ध्रुवीयरात्रिकृष्ण" केबिनवर्णेन सह मानकरूपेण आगच्छति: "एम्बर ब्राउन", "श्वेत रेत खुबानी" तथा "घनीभूत श्वेत" इति । .त्रयः आन्तरिकवर्णाः वैकल्पिकाः सन्ति (मूल्यं १०,००० युआन्), तथा च भिन्न-भिन्न-घनकाष्ठ-पटलैः (श्वेत-काष्ठकाष्ठं, आयुष-काष्ठं, बास-काष्ठं च) अलङ्कृताः सन्ति, तथैव वातानुकूलन-आउटलेट्, द्वार-छटा इत्यादिभिः क्रोम-प्लेटेड्-तत्त्वैः अलङ्कृताः सन्ति अलङ्कारार्थं सर्वत्र योजिताः भवन्ति, विलासस्य सद्भावं जनयन्ति।

विन्यासस्य दृष्ट्या सम्पूर्णा Xiangjie S9 श्रृङ्खला चर्मसुगतिचक्रं, 12.3-इञ्च् नेविगेशन-पर्दे, 15.6-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, 50W वायरलेस्-फास्ट्-चार्जिंग्-द्वयेन, 66W-तार-युक्त-फास्ट्-चार्जिंग्-द्वयेन च सुसज्जितम् अस्ति, यत्... द्वितीयपङ्क्तिः बॉस-आसनं, तथा च पृष्ठीय-आर्मरेस्ट्-तापनं शीतलीकरणं च, तथा च चतुर्णां खिडकानाम् अपि द्वि-स्तरीय-लेमिनेटेड्-ध्वनिरोधक-काचस्य उपयोगः भवति, तथा च पृष्ठीय-खिडकी-इत्येतत् गोपनीयता-काचस्य डिजाइनं स्वीकुर्वति सर्वे मॉडलाः छतौ भौतिक-सूर्य-छायाभिः सह मानक-रूपेण आगच्छन्ति पृष्ठीयजालकस्य पृष्ठस्य च वायुकाचस्य, पृष्ठत्रिकोणस्य पर्दायाः च हस्तच्छादकाः ।

ज्ञातव्यं यत् Xiangjie S9 नूतनेन HarmonyOS 4 system + HUAWEI SOUND SUPERIOR panoramic audio इत्यनेन सुसज्जितम् अस्ति, यत् स्मार्ट-काकपिट्-इत्यस्य अधिकं उन्नयनं करोति तेषु 23+2 (मुख्यचालकहेडरेस्ट् स्पीकर) स्पीकरस्य कुल एम्पलीफायरशक्तिः 2080W अस्ति, यत् 7.1.4 सरौण्ड् साउण्ड् फील्ड् तथा 20HZ न्यून-आवृत्ति-गोताखोरी समर्थयति, यत् उत्तमं श्रवणभोजनं निर्मातुम् अर्हति

स्थानस्य दृष्ट्या, Xiangjie S9 बृहत् आरामदायकं NAPPA चर्म आसनैः सुसज्जितम् अस्ति, चतुर्णां आसनानां वायुप्रवाहः, तापनं, मालिशकार्यं च समायोज्यम् अस्ति, तथा च इदं 20,000 युआनस्य वैकल्पिकं शून्यं प्रदाति seat set, अग्रे आसनस्य पृष्ठभागः MagLink इत्यनेन सह डिजाइनं कृतम् अस्ति, यत् बाह्य-टैब्लेट् इत्यनेन सह सम्बद्धं कर्तुं शक्यते ।

पृष्ठपङ्क्तौ शून्यगुरुत्वाकर्षणयुक्तानां आसनानां मानककोणः ४३° भवति, तथा च पूर्णतया तन्यावस्थायां ५५°पर्यन्तं गन्तुं शक्नोति तथा च कटिः १०८° जानुः च १२८° भवन्ति, विद्युत्समायोज्यशिरोपाठैः सह एतत् पृष्ठपङ्क्तौ अतीव आरामदायकं स्थानं।

Xiangjie S9 इत्यस्य पृष्ठपङ्क्तौ अपि 32-इञ्च् (420*900mm) लेजर-प्रोजेक्शन्-विशाल-पर्दे सुसज्जितम् अस्ति । DCI color gamut display and excellent color restoration, 0-45° मध्ये समायोजितुं शक्यते इति पृष्ठीयसीटस्य आर्मरेस्ट् स्क्रीनस्य सह मिलित्वा शक्तिः प्रक्षेपणस्पष्टता च भिन्न-भिन्न-खिंचाव-कोणेषु सर्वोत्तम-दृश्यकोणं भवितुम् अर्हति

Xiangjie S9 इत्यत्र अपि 3-50 डिग्री द्वयं तापमाननियन्त्रणं शीतलनं तापनं च पेटी अस्ति, तथा च सम्पूर्णे कारमध्ये 31 भण्डारणस्थानानि सन्ति अग्रे ट्रंकस्य सामानस्य विभागस्य च आयतनं क्रमशः 38L तथा 378L अस्ति, यस्य उच्चव्यावहारिकता अस्ति होङ्गमेङ्ग एएलपीएस काकपिट् इत्यस्य लाभस्य कारणात् एतत् अग्रे पृष्ठे च द्वयात्मकं नकारात्मकं आक्सीजन आयनप्रणाल्यां चयनितशोषणीयं अपघटनीयं च सामग्रीं च सुसज्जितम् अस्ति, येन प्रत्येकं श्वासः ताजाः, स्वस्थः, स्वच्छः च भवति तदतिरिक्तं Xiangjie S9 इत्यनेन मास्टरसहकार्यश्रृङ्खलासुगन्ध-शिमासुगन्धः अपि प्रारम्भः कृतः ।

शक्तिस्य दृष्ट्या Xiangjie S9 द्वौ मॉडलौ प्रदाति: एकमोटरः द्वयमोटरः च एकमोटरमाडलस्य अधिकतमशक्तिः 227kW अस्ति, तथा च चतुःचक्रचालकस्य मॉडलस्य अधिकतमं व्यापकशक्तिः 385kW अस्ति, यस्य शिखरटोर्क् 673N·m अस्ति , तथा 0-100km परिधिः /h इत्यस्य त्वरणसमयः क्रमशः 6.05s तथा 3.9s भवति ।

नूतनकारः मानकरूपेण 100kWh क्षमतायुक्तेन त्रिगुणात्मकेन लिथियमबैटरी इत्यनेन अपि सुसज्जितः अस्ति, यस्य क्रूजिंग-परिधिः क्रमशः 816km तथा 721km अस्ति निमेषाः सन्ति ।

चेसिसस्य दृष्ट्या, Xiangjie S9 Touring चेसिस् इत्यनेन सुसज्जितम् अस्ति, यत् अग्रे डबल-विशबोन् + रियर पञ्च-लिङ्क् स्वतन्त्रं निलम्बनप्रणालीं स्वीकरोति सम्पूर्णा श्रृङ्खला मानकरूपेण वायुनिलम्बनेन तथा CDC चर-निरोधक-आघात-शोषकैः अपि सुसज्जिता अस्ति, तथा च बुद्धिपूर्वकं डैम्पिंगं समायोजयितुं एडीसी अनुकूली डैम्पिंग नियन्त्रणेन सुसज्जितम्। नूतनं कारं बुद्धिमान् टोर्क् नियन्त्रणं प्राप्तुं अधिकतमं वेडिंग् गभीरता ४३० मि.मी.

(फोटो/पाठः लियू कान्शुन्)